Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 106
________________ Jain Education I -द्विघटिकालक्षणं दिवसं - चतुः प्रहरममाणं रात्री - चतुः प्रहरात्मिकामेव ' पंचाहमेव ' पंचाह्निकमेव ' पक्षं वा ' पंचदशदिनरूपं वा व्रतमिह नियमं ब्रह्मचर्यादिलक्षणं 'धारयतु दृढं ' प्रतिपालयत्रत्यर्थ यावत्प्रमाणं कालमुत्साहशक्तिः - वीर्योलासशक्तिरिति गाथार्थः ॥ अतिचारद्वारमाह आणण पेसsar पओग तह सद्दरूववाए य । बहिपोग्गलपक्खेवो पंचऽइयारे परिहरेजा ॥ १०७ ॥ आनयनमन्यतः ग्रामाद् गवादेः, स्वयं प्रस्थितं ब्रुवते मदीयो गौः अस्माद् ग्रामाद् आनयनीयः, प्रेष्यप्रयोगः प्रेषणं कर्म्मकरादेः, गृहीतदिपरिमाणादूर्द्ध, द्विविधत्रिविधभंगेन, ततो लेखवाहादिकं प्रेषयति, तथा शब्दानुपात: कासितादिना समीपवर्त्तिनं गच्छंतं ज्ञापयति, रूपानुपातः उच्चैः स्थित्वा शरीरसंदर्शनं, वहिः पुद्गलप्रक्षेपच निकटवत्तनां सम्बोधनार्थ, उक्तंच'सुण्णहरं जिणवरमंदिरं च पडिवज्जिऊण पोसहिओ । बहियापोग्गलखेवेहिं कुणइ सणणलोगस्स || १ || ” एतान् पंच अतिचारान् देशावकाशिक विषयान् परिहरेदिति संटंकः इति गाथार्थः । भंगद्वारमाह 64 । सवयाण निवित्तिं दियहं काऊण तक्खणा चेव । आउट्टियाऍ भंगं निरवेक्खा सहा कुणइ ॥ १०८ ॥ सर्वतानां प्राणातिपातपृथिव्यादीनां निवृत्ति कृत्वा दिवस सकलं तत्क्षणादेव ' आकुहिकया ' 'उपेत्य' 'भङ्ग' विनाशं निरपेक्षः सर्वथा व्रतातिचारं प्रति ' करोति ' निर्वर्त्तयतीति गाथाथः || भावनाद्वारमाह सवे य सवसंगेहिं वजिए साहुषो नमंसिजा । सर्वेहिं जेहि सवं सावजं सबहा चतं ॥ १०९ ॥ सर्वे सर्वसंगैः- मातापित्रादिलक्षणैर्वर्जिता ये हि तान् साधून नमस्कुर्यादिति संटकः सर्वैर्यैः सर्व सावयं ' सर्वथा ' For Private & Personal Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138