Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ARRIGARKORESCRACREASRIGANGANA
|'भक्त्या' बहुमानपुरःसरं 'क्रमकमलं' पादपङ्कजमिति गाथार्थः ॥ उक्तं सामायिक, नवभेदं देशावकाशिकमाह, तत्रापि प्रथमद्वारमाहदेसावकासियं पुण संखेवा जत्थ पुबगहियस्स । जह वसपन्नगदिट्ठो संखिवई वाइओ कोई ॥ १०१ ॥
'देशावकाशिकं पुनः' देशे अवकशनं संक्षेपेऽवस्थापनं व्रतानां पूर्वगृहीतानां चतुर्मासादिकालावधिना यथा दृष्टिविषपन्नगस्य विषं 'संक्षिपति वातिकः' स्तोकं करोति 'गारुडिकः' स्थावरजङ्गमनिर्विषीकरणवेत्ता कश्चित्तथाविध इति गाथार्थः ॥ भेदद्वारमाहसंवच्छराइगहियं पभायसमए पुणोऽवि संखिवइ । राओ तंपि य नियमइ भेएण विसिट्टतरमेव ॥ १०२ ।।
'संवत्सरादिगृहीतं' पर्युषणादिगृहीतमादिशब्दाचतुर्मासादिगृहीत, प्रभातसमये धर्मजागरिकायां पुनरपि संक्षिपतिस्तोकस्तोकदिवसयोग्यं व्रतं गृह्णाति दिकपरिमाणादि, रात्रौ तदपि संक्षिपति व्यवहारादिक, 'भेदेन पृथिव्यादिग्रहणविकल्पेन विशिष्टतरमेवेति गाथार्थः । यथा जायते तृतीयद्वारमाह-- एगविहं तिविहेणं सव्ववयागं करेइ संखेवं । अहवा जहासमाही गंठीनवकारपरिमाणं ॥ १०३॥
'एकविधं त्रिविधेन' मनसा वाचा कायेन न करोमि स्वयमित्यादिना प्रकारेण सर्वव्रतानां करोति संक्षेप, अथवा ' यथासमाधि' समाध्यनतिक्रमेण, वित्तविद्यापात्रतायनुसारेण शक्त्यनुलनेन ग्रन्थिनमस्कारपरिमाणादिना कालमानेनेति गाथार्थः॥ दोषद्वारमाह
Jain Education in
For Private & Personel Use Only
N.jainelibrary.org

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138