Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 103
________________ श्री नवपद प्रक०वृत्ती. ६ सामाषिके यतनाद्याः ॥४५॥ PROGRAMMARRICULUCACANCING तादिस्थानकरणं, तथा चोक्तम्-" अणिरिक्खियापमज्जिय थंडिल्ले थाणमाइ सेवंती। हिंसाऽभावेऽवि न सो कडसामइओ पमायाओ ॥ १॥" ततो विवर्जयेत् श्रावकः, तथा 'सामायिकस्मृत्यकरणं' सामायिक कृतमकृतं वान स्मरति, तथा चागमः" न सरइ पमायजुत्तो जो सामइयं कया उ कायव्वं । कयमकयं वा तस्स हु कयंपि विफलं तयं नेयं ॥१॥" अनवस्थितकरणेऽप्यतिचारः, अन्यत्राप्युक्तं-"काऊण तक्खणं चिय पारेइ करेइ वा जहिच्छाए । अणवद्वियसामइयं अणायराओ न त सुद्धं ॥१॥” इति संक्षेपार्थः ॥ भंगद्वारमाहदुप्पणिहाणं काउंन देइ मिच्छुक्कडंति भावेणं । कुणइ य अइप्पसंग तस्स फुडं होइ भंगोऽत्थ ॥ ९९ ॥ 'दुष्पणिधानं' मनोदुष्पणिधानादि गृहगतसुकृतदुष्कृतचिंतनादि ‘कृत्वा' विधाय न ददाति मिथ्यादुष्कृतं 'भावतः' संवेगसारम्, आत्मानं दुष्कृतकर्मकारिणं न निंदति, " हा दुहु कयं हा दुइ चिंतियं अणुमयंपि हा दुहु । अंतो अंतो डझइ झुसिरोन्च दुमो वणदवेण ॥१॥ मित्ति मिउमद्दवत्ते छत्तिय दोसाण छायणे होइ । मित्तिय मेराऍ ठिओ दुत्ति दुगुं छामि अप्पाणं ॥१॥"'करोति चातिप्रसंग' विदधाति चातिप्रसंग पुनः पुनरतिचारकरणेन, तस्यैवंभूतस्यातिचारनिरपेक्षस्य ' स्फुटं' व्यक्तं भवति' जायते 'भङ्गः' सर्व विनाशः 'अत्र' सामायिक विषये इतिगाथार्थः॥भावनाद्वारमाहसव्वं चिय सावज तिविहं तिविहेण वजियं जेहिं । जावजीवं तेसिं नमामि भत्तीऍ कमकमलं ॥१०॥ 'सर्वमेव सूक्ष्मवादरादिभेदभिन्नं 'सावा' सपापं 'त्रिविधं त्रिविधेन' नवकभेदेन 'विवर्जितं' परित्यक्तं यैः सुसाधुभिः, किं परिमितं कालं ?, नेत्याह-यावजीवं' अन्त्योच्छासं यावत् तेषां सुविहितानां 'नमामि' प्रणामि ॥४५॥ Jain Education in For Private Personel Use Only W jainelibrary.org

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138