Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्री नवपद प्रक० वृत्ती.
।। ३५ ।।
Jain Education In
बुद्धो भवदेव इच्छाम्यनुशासनं श्राविके ! गच्छामि गुरुसमीपं गत्वाऽऽलोचितप्रतिक्रान्तः सौधर्मे इन्द्रसामानिक उत्पन्नः, इतथ पुण्डरीकियां नगर्यौ वज्रदत्तनामा चक्रवर्त्ती यशोधरा महादेवी तयोः पुत्रत्वेनेात्पन्नो भवदत्तदेवः, सागरदत्त नाम, चक्रित्वं, शरकाले मेघवृन्दमनित्यतायुक्तं दृष्ट्वा निर्विण्णकामोऽमृतगुरुसमीपे प्रत्रजितेोऽधीतागमो गीतार्थः संजातोऽधिपश्व संवृत्तः, विहरन् काय प्राप्त, माक्षपणकं चाचार्येण प्रारब्धं, इतश्च भवदेवोऽपि सौधर्माच्युतः वीतशोकायां नगयीं पद्मरथराजस्य वनमालादेव्याः पुत्रत्वेनोत्पन्नः शिवकुमार इति च नाम कृतं बृद्धि गतः, यौवनं प्राप्त इति, तस्यां च नगर्यो कामसमृद्धः सार्थवाहो भोजनवेलायामात्मानं निन्दितुमारब्धः, कथं- “ अम्हारिसावि मूढा दूरं पम्हुहमचुसंतासा । अवरामरच लोए करेंति अत्थज्जणं पुरिसा || १ || अगणियसीउण्हलया जलहिं लंघेति अत्यलोभेण । गज्जंतवारणघडे केई पविसंति समरंमि ॥ २ ॥ किं तेहि आसहि भोयणपाणेहिं अहिं च । अच्चतमणहरेहिं जाई न दिज्जति साहूणं ॥ ३॥ किं तीऍ संपयाए जा नवि साहूण जाइ उबओगं । संसारवडूणीए पयणुयसत्ताण दइयाए || ४ || एवं जाव मणेगं चिंतेमाणो उ अच्छए इण्हि । मासस्स पारणाए सागरदत्तो यती पत्तो ॥ ५॥ जणयसमो सो दिट्ठो हरिसभरिज्जंतलोयणमुहेणं । अन्भुट्टिओ य तुरियं बंधववग्गेण तो सहिओ ॥ ६ ॥ मासस्स पारणाए कामसमिद्धेण सत्थवाहेण । पडिलाभिओ य विहिणा फामुयएसणियदाणेण || ७ || बुद्धं च देवेहिं हिरण्णवासं, तत्थेव गंधोदयपुष्पवासं । दवस्स मुद्धी परिणामसुद्धी, पत्तस्स सुद्धी अणुरुवमेयं ॥ ८ ॥ अत्रान्तरे कामसमृद्धसार्थवाहगृहे सागरदत्ताचार्यः मासक्षपणपारण के प्रविष्टः तेन चातीवानुग्रहबुद्धया प्रतिलाभिते हिरण्यवृष्ट्यादि पतितं श्रुत्वा लोका आगताः, शिवकुमारोऽपि राजपुत्रस्तत्रैवागतो, दृष्ट्वा चातीवस्नेहानुरागः संवृत्तो, भगवंस्तवोपरि ममातीव स्नेहानुरागः, आचार्येण भवदत्त
For Private & Personal Use Only
भोगोपभोग परिमाणं व्रतम्
॥ ३५ ॥
ww.jainelibrary.org

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138