Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 97
________________ श्री नवपद प्रक०वृत्ती. ॥४२॥ सामायिके कण्डरीक चरित्रं. दिमतं तु सामायिकोपयुक्तः समभावस्थितः शब्दक्रियारहितोऽपि सामायिकवान् , मनाज्ञपरिणामयुक्तत्वात् , इति नयवादाश्चित्राः । कचिद्विरुद्धा इवाथ च न विरुद्धाः । लौकिकविषयातीताः, तत्त्वज्ञानार्थमधिगम्याः ॥१॥ सर्वनयसमूहं तु जिनमतम् , अलमतिप्रसंगेन, दिग्दर्शनगेतदिति गाथार्थः "सोउं सदहिऊण य णाऊण य तं जिणोवएसेणं । तं सव्वनयविसुद्ध सबनयसमय जंतु ॥२॥ एवं सब्वेवि नया मिच्छट्टिी सपक्खपडिबद्धा । अन्नोन्ननिस्सिया पुण लहंति सम्मत्तसम्भावं ॥२" इत्यादि गाम्भीर्य दर्शनस्य पर्यालोच्य ॥ दोषद्वारमाहसामाइयं च पडिवजिऊण भज्जति कम्मदोसेणं । ते कंडरीयसरिसा भमंति संसारकतारं ॥ १५ ॥ सामायिकं तु प्रतिपद्य-समभावप्रतिज्ञां विधाय ततो भंग कुति कर्मदोषात-गुरुकर्मत्वात् श्रावकाः कण्डरीकवत् 'भमन्ति' पर्यटन्ति 'संसारकन्तारं भवारण्यमिति गाथार्थः ॥ भारार्थः कथानकगम्यस्तच्चेदम् पुण्डरीकियां नगया पुण्डरीककण्डरीकनामाना द्वा भ्रातरो, अन्यदा सुस्थिताचार्यसमीपे धम्मै श्रुत्वा पुण्डरीकः प्रतिबुद्धः कण्डरीकं लघुभ्रातरं राज्ये स्थापयित्वा प्रवजामोति सम्पधार्य गृहं गतः, उक्तश्व कण्डरीकः, तेनोक्तम्-किभित्यकाण्ड एव राज्यं परित्यजसि ?. तेनोक्तम्-दुर्गतिहेतू राज्य, कण्डरीकेणोक्तम्-किमहं तवानिष्टः ?, पुण्डरोकेणोक्तम्-त्वमपरिकभितशरोरः, तेनोक्तम्-अहमपि तेनेव पित्रा जातोऽवश्यं मया प्रवज्या ग्राह्या, ततो वारयतो गृहीता कंडरीकेण पत्रज्या, स्थितः पुण्डरीकः, वर्षसहखं यावत् पालिता, ततो वसंतमासे कामोत्कोचकैः सहकारैः पुष्पितः कोकिलशब्दितैः चर्चरिभिर्दीयमानाभिश्चलितं चित्तं, गच्छामि गृहामि राज्यम् , एकाक्येवागतः पुण्डरीकिण्यामुद्यानपालक प्रेषयति, यथा पुण्डरीकाय मदोमासी कथय, यथा तब ॥४२॥ Jain Education dam) For Private Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138