Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्री नवपद प्रक० वृत्तौ ॥ ४३ ॥
Jain Education In
दपरिव्राजक: वेषधारी ब्रह्मचारी वैक्रियलब्धिमानाकाशगामी सम्यग्दृष्टिच, अन्यदा कथंचिन्नभःसेनभवनं गतोऽवज्ञातथ रुषितो निर्गतः, ततः कमलामेलाकन्यकान्तःपुरे गतः, तयाऽभ्युत्थानासनप्रदानवन्दनादिना बहुमानपुरःसरं पृष्टः - अस्यां नगया कः सुरूपः कुरूपो वा १, नारदेनोक्तम् - नभः सेनसदृशो नास्ति कुरूपो विरक्ता, रूपेण सागरचन्द्रः, तया चोक्तम्कथं मम सागरचन्द्रो भर्त्ता भविष्यति ?, न जानामीति भणिवा उत्थितः सागरचन्द्रभवनं गतोऽभ्युत्थितः चित्रफल के रूं दर्शितं कमलामेलासम्बन्धि ततः पृष्टं सागरचन्द्रेण किं देव्या विद्याथर्या मानुषस्त्रिया वा एतद् रूपं, नारदेनोक्तं न शक्यते तस्या रूपं लिखितुं, इदं कौतुकमात्रं ततो मूर्छितस्तन्मयः कामावस्थां प्राप्तः, तामेव स्तम्भादिष्वपि पश्यति, अत्रान्तरे शांबेनागत्य लोचने पृष्ठतः स्थगिते, ततः सागरचन्द्रेणीकं कपलामेला, शवेनोतं - कमलामेलाऽहं लब्धचेतनेनेोक्तं - सत्यप्रतिज्ञो भव, ततः शांबेन चिन्तितं-कल्पेऽपि नासद्भाषी भूतो, ततः प्रद्युम्नात् प्रज्ञप्तिं विद्यां गृहीत्वा यादवकुमाराणां सागरचन्द्रव्यतिकरं कथयित्वा वीवाह मंगलदिने उद्याने सागरचन्द्रं नीत्वा नमः सेनपार्श्वे विद्यया रूपान्तरं निधाय सुरंगवा कमलामपहृत्योद्वाहिता, या वत् नभः सेनश्चतुर्थमण्डलं भ्रमति विद्यारूपस्थिता कमलामेला आरादिं कृत्वा नष्टा, उत्थितः कलकलो, वासुदेवादयः समद्धवकवचा यावदुधाने आयान्ति तावत् ज्ञापितो वृत्तान्तः शाम्बादिभिः, ततो ज्ञातव्यतिकरेण समापितों नमः सेन सम्बन्धी लोको वासुदेवेन, कालेन गच्छता सागरचन्द्राऽरिष्टनेमिपार्श्वे गृहीताशुवत उद्यानं गत्वा कायोत्सर्गेण सर्वरात्रिकां प्रतिमां स्थितो, दृष्ट्वा नमः सेनः तं प्रज्वलितकेापः श्मशानांगारात्तस्य मृत्तिका कृतवेष्टन केऽप्रिमपि सिवान, रात्रावविचलितः प्रतिमाया देवभूयं गतः, न समभावाञ्चलितः, यत उच्यते - " धम्ममिणं जागंता गिहिणोवि दृढवया किमुय साहू ? | कमलामेलाहरणे सागरचंदेण
For Private & Personal Use Only
सामायिकगुणे सागरचन्द्रः
॥ ४३ ॥
v.jainelibrary.org

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138