Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
एथुवा ॥ १ ॥ " साम्प्रतं सुदर्शनकथानकं
अन्नाणीविय गोवो आराहेत्ता मओ नमोकारं । चंपाए सेट्ठिकुले जाओ पत्तो य सामन्नं ॥ १ ॥ कथं ?, चंपा नगी ! दधिवाहनो राजा, अभयमधाना देवी, अभय ( ऋषभ ) दासश्रेष्ठी श्रावकः, अदासी भार्या, महिषीरक्षपाल : सुभगनामा, सोऽन्यदा महीषीगृहीत्वाऽटव्यां गतो, यावता पश्यति चारणश्रमगं शीतकाले नदीतीरे निरभ्रे कायोत्सर्गेण स्थितं निरावरणं, विस्मितच तेन, कथं रजनों यापविष्यति ?, बहुमानपुरस्सरं महिषीसमन्विता रजन्यां तमेव साधुं चितयन्नास्ते, अतिप्रभाते महिषीगृहीत्वा गतो यावद् दृष्टः, ततः पादयोः पतितः उपविश्वास यावत् सूर्य उगतः ततो " नमो अरहंताण " मिति भणित्वा उत्पतित आकाशे, ततो महामन्त्रोऽयमिति ज्ञाला सुमन महिषीरक्षकेण नमस्कारो | बहुमानबुद्धया गृहीतः पठितुमारब्धो यावद् गृहमागतः तावत् श्रेष्टिना निवारितः, विधानेन पठ्यते, तेनो तं तात ! जिनेन्द्रनाम मोक्तुं न शक्नोमि, मया सबैकाल मेष महामन्त्रः पठितव्यः श्रेष्ठिना चिंतितं पुण्यभागेष यस्येदृशी नमस्कारस्योपरि भक्तिः, ततः श्रेष्ठिनोक्तं- एवं भवतु, एष नमस्कारस्तवः मंगलं पूज्यः, पठितव्यः, ततो महिपीगृहीत्वा गंगातीरे वारक गतस्ताश्रोचीर्य गङ्गारकूले गता दृष्टाश्च तेन, ततो नमस्कारं पठित्वा कृतस्तत्र प्रक्षेपो, जलमध्ये काष्ठमासीत् तेनोदरे विद्धो मृत ऋषभश्रावकभार्याया अदास्या उदरे उत्पन्नः, मासे पंचने तथा दोहदाऽभूदिति, विनायतने महिमा दृश्यते कृता च श्रेष्ठिना, कालेन दशस्त्रपक्षिय कुर्वाणो दारकः प्रभूतः, नाम च कृतं सुदर्शन इति याद् द्वासविकलाकुशलः, चतुःषष्टिविज्ञानयुक्तच, तना विरक्तकामोऽपि सागरदत्त श्रेष्ठिदारिका मनोरमा नाम रतिसदृशो वां पिभ्यां वीवाहितः, प्रवज्यां गृहता श्रेष्ठिना च तस्यैव
For Private & Personal Use Only
ainelibrary.org

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138