Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
कथिकभेदेन द्विविध, तत्र इत्वरं कृतकालावधिना यावत् साधून पर्युपासे नियमं वा, यावत् कथिकमुपसर्ग प्राप्तः सामायिकं करोति म्रिपमाणेनापि न मया सावद्यमासेवनीयमिति, उपसगकारिण्यपि न क्रोधवशगेन भाव्यमिति गाथार्थः ॥ यथा जायते द्वारमाहकम्मखओवसमेणं कयसामइओ जइ सो सम्मं । इय लाभदंसणेणं पुणो पुणो कुणइ सामइयं ॥९४ ॥
कर्मक्षयोपशमेन-द्वितीयकषाघावरणक्षयेग, कृतसामायिकः यतिबच्चोपमीयते, न तु यतिरेव, अनुमतेरप्रतिषेधादनुवन्धाभावाच इति, लाभदर्शनेन-फललाभेन 'पुनः २' वारं २ 'करोति' विदधाति सामायिक, यावत् साधन पर्युपासे इत्यादिदर्शनात् , उक्त च-" चेइहरसाहुगिहमाइएमु सामाइयं समो कुज्जा। पणिवायाणंतर साहु वैदिउं कुणइ सामइयं ॥१॥ तथा चागमः-" सो उवासओ दुविहो-इढिपत्तो अणिढिपत्तो य, जो सो इढिपत्तो सो गओ साहुसमीवे करेइ, जो पुग अणिढिपत्तो सो घराओ चे सामाइयं काऊण पंचसमिइओ तिगुतो जहा साहू तहा आगच्छइ, साहुसमीवे पत्तो पुणोऽवि सामाइयं करेइ, इरियावहियाइ पडि कमेजा, जइ चेइआई अत्थि तो पढमं चेइआई वंदइ, पच्छा पढइ सुणइ वा" तथा अन्यत्राप्युक्तम्-" इह पंचविधाचारातिचारविशुदयय श्रावकः प्रतिक्रमणं करोति, तत्र चायं विधिः--प्रथमं साध्वादिसमीपे मुखवस्त्रिका प्रत्युपेक्ष्य विधिना सामायिक करोतीत्यादि, सामाइयं पारेऊण निययाओ जाव वसहीओ तं करणं वेइज्जा उयाह | वोसिरई सव्वं इत्यादि," तथा नयविभागेनापि किंचिल्लिख्यते, तत्र नैगमनयमत-यदैव गुरुणा उद्दिष्टं यथा सामायिकमूत्रं पठ तदैव सामापिकवान् लभ्यते, संग्रहव्यवहारमतं गुर्वन्तिके सामायिकाथै उपविष्टस्य सामायिकं, ऋजुमूत्रमतं तु सामायिकगाथां पठतश्चैत्यवन्दनं कुर्वतोऽनुपयुक्तस्यापि सामायिकं चैत्यवन्दनं वा, आसनासाधारणकारणवात् , शब्दा
JainEducation
For Private Personal Use Only
K
w
.jainelibrary.org

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138