Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
अधुना यतनाद्वारमाह
hi अहिगिच गिही कामं कम्मं सुभासुभं कुणई । परिहरियत्र्वं पावं निरत्थमियरं च सत्तीए ॥ ८८ ॥
'कार्य' प्रयोजनं 'अधिकृत्य' अङ्गीकृत्य 'गृही' गृहस्थः 'कामम् ' अत्यर्थ 'कर्म्म ' कृषिवाणिज्यादिकं 'शुभाशुभं शुभं - चैत्यभवनादि अशुभं - चंडिकायतनादि अथवा शुभं मुवर्णरत्नकुंकुमादि अशुभं मद्यमधुशस्त्र कुशकुर्वी कंकतकनालिकेरकटाहकादिलक्षणं करोति' विधत्ते, तथापि परिहर्तव्यं पापं - मधुमधुरकादिविक्रयं निरर्थकं सर्वथा, इतरथा सार्थकं ' यथाशक्त्या ' शक्तपनतिक्रमेण, लघुगुरुपर्यालोचनेनेति गाथार्थः ॥ अतिचारद्वारमोह
कंद कुक्कुर मोहरियं तहयचित्त अहिगरणं (संजुवाहिगरणं च ) । उवभोगे अइरेगे पंचइयारे परिहरेजा ८९ दः केलिहासोन्मिश्रको नर्म, कौकुच्चं भाण्डादीनामित्र मुखनयनवचनगवानेकप्रकारा विडम्बना, मौख - मुखरता ध्याष्टर्यादसत्यासम्बद्धासत् मलापिलं, तथा चित्राविकरणं शकट कुठारमुसलधनुः खड्गादीनां संयुक्तानां धरणमेको ह्यविचारः, उपभोगेऽध्यतिरेकः- पुष्पस्नानाङ्गरागताम्बूलादीनामतिरिक्तानां ग्रहणेऽविचारः, अतः पंवाप्यविचारान् परिहरेदिति गाथार्थः ॥
भंगद्वारमाह
कंदप्पा उवेचा कुतो अइकिलिट्ठपरिणामो । पावरसुदएण गिही मंजइ एवं अविष्णाणो ॥ ९० ॥ कन्दर्पापेत्य-आकुट्टकथा कुर्वन् अतिसंक्लिष्टपरिणामः त्रतभङ्गातिचार निरपेक्षः पापस्योत्कटोदयेन 'गृही' गृहस्थः भक्त्यनर्थ इण्डव्रतमेतदविज्ञान:- सज्ज्ञानरहित इति तस्माद व्रतविषये सोपयांगेन भाव्यमिति गाथार्थः ॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138