Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 93
________________ अनर्थदण्ड विरतिः कृत इति संक्षेपकथानकं, विस्तरो वसुदेवहिण्डयां । श्री नवपद ___अधुना गुणद्वारम्प्रक०वृत्तौ ४ जे पुण अणत्थदंडं न कुणीत कयंपि कहवि निदति । ते अंगरक्खसद्धो व्व सावया सुहनिही होति ॥८७॥ ये पुनरनर्थदण्डं न कुर्वन्ति, कथंचित् कृतं स्वतः परतो वा ततो निन्दंति, अविवेकाइनुपयुक्तैर्वा, एतत् पापानुबन्ध्यनुष्ठा॥४०॥ नमस्माभिरनुष्ठितं, अंगरक्षश्रावकवत् सुखनिधानं श्रावका भवन्तीह परत्र चेति गाथासंक्षेपार्थः ॥ भावार्थः कथानकगम्यस्तच्चेदम् पृथ्वीपतिष्ठितनगरे अरिदमनो नाम राजा, गुणपालचन्द्रपालनामानौ अंगरक्षा सम्यग्दृष्टिमिथ्यादृष्टी, खड्गव्यग्रकरावास्ताम् , अन्यदा राजा विजययात्रार्थ कटकनिवेश कृत्वा नगरादहिव्यवस्थितः, तत आकस्मिककटकलोकगमनसम्भ्रमे तयोः खड्गा तत्रैव विस्मृता, अर्द्धपथे गतानां स्मृतिमागतो, तयोर्जल्पः सम्पन्नः, ततो मिथ्यादृष्टिनोक्तम्-राज्ञः प्रसादेन नास्माकं किंचिदनं, जिनपालेन चिन्तितं-पंचेन्द्रियवधाय खड्गो महाननर्थोऽयुक्तमस्माकं एतद्धरणं, ततो गतो गवेषितः सर्वत्र, न लब्धः, तत आत्मीयपरिग्रहाद् व्युत्सृष्टः, तौ च तत्र स्थाने दर्शको, आगत्य (अ)गृहीत्वा नगरे पविष्टा, वन्दिग्रहणेन राजपुत्रः पारब्धः, तेन च सह बन्दिकानां मरणं सम्पन्न, नामाङ्कितो जिनपालचन्द्रपालसम्बन्धिना दृष्ट्वा प्रच्छन्ना कृती, राज्ञः प्रेषिती, पुत्रमरणादिका च वार्ता कथिता, खड्गी च दृष्टी, ततो जिनपालश्रावकः प्रथममुक्तो-गृहाणात्मीयं खड्ग, तेनोक्त-न मदीयं, कथं ? व्युत्सृष्टत्वाद, वार्ता च कथिता, पूजितश्च, मिथ्याष्टिना च गृहीतमविचारित, प्रमादीति कृत्वा दंडितः, ततो मुक्तेष्वपि शरीरेषु व्युत्सर्जनादावुपयोगः कर्चव्य इति । ॥ ४० ॥ Jain Education Inter For Private & Personel Use Only ( jainelibrary.org

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138