Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीनवपद मक० वृत्तौ.
॥ ३६ ॥
Jain Education
चोपाय सिद्धि यास्यति, अनेनैव केवलज्ञानव्यवच्छित्तिः, उक्तं च- "मण' परमोहि' पुलागे रे आहारग खबग' उवसमे कप्पे । संजमतिय ́ केवलि' सिज्झणा • य जंतुंमि वोच्छिन्ना ||१|| " एतच्च श्रुत्वा जम्बूद्वीपाधिपतिः जंबूक्षाधिष्ठानो नतितुं प्रवृत्तः त्रिपद कृत्वा अहो मम कुलमुत्तममिति, श्रेणिकेनोक्तम्- किमेष देवो नत्तितुं प्रवृत्तो ?, भगवतोक्तम्-अयमृषभदत्तभ्राता जिनदत्तनामाऽसीत्, धूतव्यसनी पृथक् कृतः, अन्यदा द्यूतकारेण क्षुरिकया हतः, तत उसभदसेन गृहे नेतुमारब्धो, न गतः, मृत्वा व्यतरोऽनादृतनामा उत्पन्नः जम्बूवृक्षकृतालयो जम्बूद्वीपाधिपतिः अस्य भ्रातृव्यो जम्बूनामा भविष्यति तेन तुष्टिरुत्पना, अनेन कारणेन नतितमिति, द्विमुनिचरिताद् विस्तरार्थो बोद्धव्यः, “करिसग हत्थिकडेवर वानर इंगालदाहग सिवाले । विज्जाहरे य धमगे सिलाजऊ दो य थेरीओ || १ || अस्से गामउडसुए वडवा तह चैव युद्धसउणे य। तिन्निय मित्ता माहया ललिäगए चरिमे ॥ २ ॥ " साम्प्रतं यतनाद्वारं पष्टमाह
जत्थ बहूणं घाओ जीवाणं होइ भुंजमाणम्मि । तं वत्थं वज्जिज्जा अहप्पसंगं च सेसेसु ॥ ७९ ॥
यत्रोपभोगे प्रभूतानां ' घातो' विनाशो 'जीवानां' सत्त्वानां भवति' जायते 'तद्वस्तु' त्रससंसक्तफलादि 'वर्जयेत्' परिहरेत्, 'अतिप्रसङ्गम्' अतीवासक्तिं च 'शेषेषु' अनल्पपापेष्वपीति गाथार्थः । अधुना अतिचारद्वारमाहसच्चित्तं पडिवर्ड अपोलि दुप्पोलियं च आहारं । तुच्छोसहीण भक्खणमिह वजे पंच अइयारे ॥ ८० ॥ 'सचित्तं ' मूलकन्दादि ' प्रतिबद्धं तत्प्रतिवद्धं वृक्षस्थं गुन्दपकफलादि ' अपोलियप्पालिये 'ति अपकदुarrareधीः, अपक्वैाषधयः दुष्पक्षधयश्च, अपका - अस्विनास्ता यथा तिलपर्पेटिकाकन्धरिकादयः, दुष्पक्वं मन्दपक्वं
For Private & Personal Use Only
भोगोपभोग परिमाणं व्रतम्
॥ ३६ ॥
www.jainelibrary.org

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138