Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education Inte
हलष्टः, कुन्दकलिकामात्रा, गृहीता रूपकाः प्रवेशितश्चाभ्यन्तरे, तया च पूर्वमेव राजपुत्रसम्बन्धिनी भाटिगृहीता, अवान्तरे स राजपुत्रः प्रविष्टः तेन स वेल्लहलो दृष्टः, पर्यके उपविष्टः, ततः पुरुषैर्गृहीतः, पुनरपि पुष्पसमन्विताः केशा अपनीताः नासिकां कर्णौ च छित्वा बहिर्निष्कास्याशौचस्थाने प्रक्षिप्तः । एवमादिकां विडम्बनां कामी प्राप्नोति, अथवा हेमकुमारइन्द्रमहिपालिकादयो बहवो दृष्टान्ताः, परिणीताः, अतिविषयासक्त्या धातुक्षयः संजातो, नपुंसकश्च, इत्यादीनि कामिनां दुःखानि, तथा च ' तदेव संस्पर्शसुखं, सैव चान्ते विडम्बना । तासु चान्यासु च स्त्रीष्वथ च वेश्यासु को गुण ? ॥१॥ अधोमुखैकदंष्ट्रेण, जघनान्तरवर्त्तिना । सर्ववैद्याचिकित्सेन, जगद् दृष्टं भगाहिना ||२|| प्रस्वेदमलदिग्वेन, श्रावता मूत्रशोणितम् । दुर्गंधविकृतेनेह, वणेनान्धीकृतं जगत् ॥ ३ ॥ " तथा कषायममादेनापि महान् अनर्थः, 'कोऽन्यः कृतघ्नोऽस्त्यखिलेऽपि लोके, यथा कषायाः कलुषस्वभावाः । य एव ताना पति प्रयत्नात्, क्षिपत्यगाधे व्यसने तमेव ॥ १ ॥ रामेण भूः क्षत्रियवर्गवर्जिता, सुभूमराजेन च निर्द्विजा कृता । तस्मात् कषाया भवगर्त्तपाते, धनन्तिके प्राणिनमानयन्ति || २ || “गुणसेणअग्निसम्माणं, सेणियकोणियाण य। गंगदत्तस्स वसंत, सोचा खन्ति समायरे ॥ १ ॥ " अनेके दृष्टान्ताः अत्र संक्षिप्तत्वच्छास्त्रस्य न लिखिता इति । यथा जायते तृतीयद्वारमाहदहूण दोसजालं अनत्थदंडंमि न य गुणो कोऽवि । तब्बिरई होइ दढं विवेगजुत्तस्स सत्तस्स ॥ ८५ ॥ दोषसमूहं अनर्थदण्डविषयं नच गुणः कश्चिदनर्थादेव, अतस्तद्विरतिः - अनर्थदण्डविरति: 'दृढम् ' अत्यर्थ 'भवति' जायते, कस्य ? 'विवेकयुक्तस्य' कषायादिविपाकज्ञस्य सत्त्वस्य प्राणिन इति गाथार्थः ॥
दोषद्वारमाह
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138