Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 78
________________ पश्यति स्म, तेन चागत्य शीघ्रं राज्ञस्तत् प्रियं निवेदितं, राज्ञा तुटेनोक्तं-विज्ञापय यत् ते रोचते येन प्रयच्छामि, तेनोक्तं-भायों पृच्छामि, गत्वा पृष्टा, तया चोक्तं-भोजनं दीनारः कर्णोत्सारकश्च, प्रतिपन्नं च राज्ञा, सर्वलोकानामुत्सारककरणेन बहुमतस्ततो लोका भोजनदीनारादिकमुपचारं कृत्वा आत्मीयप्रयोजनानि विज्ञापयंति, स च दीनारलोभेन भोजनमपरिमितं करोति, तेन च कुष्ठव्याधिरुत्पनः, पुत्राश्च संजाताः, द्रव्यं च मिलितं, ततश्च महत्तमैरुक्तो-यथा त्वं गृहे तिष्ठ पुत्रा राज्ञः सेवां कोत्सारक च करिष्यन्ति, ते चातिरिक्तभक्तपरित्यागेन राजपूजिताश्च तिष्ठन्ति स्म, सेडुवकश्च पुत्रैर्बहुभिः परिभूतो निर्वेदं गतः रोषं च, ततः पुत्रानुक्तवान-पथा अन्त्येष्टिं करोमि मम छगलकं समर्पयथ, तैश्च समर्पितः, स च समीपवर्त्यगोद्वतन भग्या खादयति | यावत् स ग्रस्तः कुण्ठेन "कुष्ठं ज्वरश्च शोफश्च, नेत्राभिष्पन्द एव च । औषसर्गिकरोगाश्च, संक्राति निरंतरण ॥१॥" ततो यज्ञ कृत्वा पुत्रादयश्च भुंजापिताः तच्छगल फपिशितं तेन पापेन रोगग्रस्तेन, आत्मना निर्गत्याटव्यां भयभीतो गतः, ततश्च पर्वत- | निकुंजे हरीतक्यादिकल्कमासादितं, तृडार्तेन च तत् पीतं, तेन च तत्य विरेचन संपन्न, कृमिजानां विनिर्गमनं, पुनरपि पीतं, तेन च तस्य विरेचनं संपन्न, कृभिजानां विनिर्गमनं, पुनरपि पीतं यावत् कोष्ठशुद्धिः सम्पन्ना, तदेव तस्पौषधं संजातं, ग्रामे गत्वा पथ्यादिकैः पुनर्नवीभूतः, देवगृहमागतो यावत् पश्यति कुटुम्बक कुष्ठग्रस्त,तेन चोक्तं-मम देवताया अपनीत, युष्माकं मयैतत् कृतं, सर लोकनिन्धमानो गतो राजगृह, द्वारपालकसमीपे स्थितः, स च भगवद्वन्दनार्थ स्थितः तं तत्रैव रक्षपालं कृत्वा, स च उडेरकादिदेवताल प्रभूतां भुक्त्वा विचिकया मृतः, तृडाों वाप्यां शालूरत्वेनोत्पन्न , जातिस्मरणः संजातः, भगवद्वन्दनार्थ चलितच, ततोऽन्तराले श्वखुराहत व शुभाथ्यवसायो मृत्वा देवलोके देवत्वेनोत्पन्नः, "तित्थवरचंदणत्थं चलि For Private Personal Use Only JainEducationline v w w.jainelibrary.org

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138