Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 68
________________ अणुव्रतेषु परिग्रह परिमाणम् श्रीनवपदा श्रावकस्य लोहमूल्येन प्रयच्छंति, न गृहोताः सुवर्णमिति ज्ञात्वा, नास्माकं प्रयोजनमेतैः, ततो नन्दस्य समपिताः, तेन च सुवप्रकवृत्ता मियान जानताऽपि लोहमूल्येन गृहीताः,दिने २ समानयनीयाः, अ मूल्यं दास्यामि, ततश्च कालेन गच्छता कस्यचित् स्वज | नस्य गृहे भोजनार्थ बलात्कारेण नीतस्तेन च गच्छता पुत्रस्य आदेशो दत्तो, न च सद्भावकथनं कृतं, यथा सुवर्णमयाः कुशा ॥२७॥ गृहीतव्या, ते च आगताः, न चाधिक मूल्यं प्रयच्छति, ततोऽन्यस्य हट्टे अन्यस्य वीथ्यां नीताः, न कश्चिन्नंदमूल्येन गृह्णाति, ततस्तैः निविणः खाकृत्य भूमौ पातिताः, कोट्टमपगते, सुवर्णमयाः संजाताः, दण्डपाशिकेन दृष्ट्वा कुशा गृहीताः कर्मकराणां पाश्र्वाद् , राजकुलं प्राप्य वृत्तान्तमापृच्छय तडागसंवन्धिनं जिनदासश्राव फस्य सपिता इत्यादि, ततश्चौरनिग्रहः तेषां, लोभनन्दस्तु तस्माद् भोजनाद् शीघ्रमागतः, कुशग्रहणं न कृतं पुत्रेणेति पादभङ्गः कृतः, राजपुरुषाः समागताः, कृकाटिकायां गृहीत्वा राजकुलं नीतः, गृहसर्वस्वं प्रगृह्य चौरनिग्रहः कृतः, जिनदासस्तु निलेम इतिकृत्वा प्रजितः, एवमायने के गुणाः कृतपरिग्रहपरिमाणानामिति ॥ साम्पतं यतनाद्वारमाहसंभरइ वारवार मोकलतरयं च गेहइस्सामि । एयं वयं पुणो चिय मणेण न य चिंतए एवं ॥ १२ ॥ संस्मरति व्रतं वारंवारं-पुनः पुनः आगामिनि काले चतुर्मासादो मुकलता ग्रहीष्यामि, नेतन् मनसापि चिंतयेत्-प्रभूततरमेतत् परिग्रहवतं लास्यामीति न विचिन्तयेदिति गाथार्थः ॥ अधुना अतिचारद्वार सप्तममाहखिताइहिरण्णाईधणाइदुपयाइकुप्पमाण कमे । जोयणपयाणवंधणकारणभावेहि नो कुणइ ॥ ६३ ॥ क्षेत्रादिहिरण्यादिधनादिद्विपदादिकुप्यमाने परिग्रहमाने क्रमः-अतिक्रम; कथं? यथासङ्ख्येन योजनप्रदानबन्धनकारणभावन For Private & Personal Use Only ॥२७॥ Jain Education ww.jainelibrary.org

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138