Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ॐॐCRICKENCREACHER
अनिवृत्ताः, कस्मात् ?-परिग्रहात्, पुनः पुरुषा 'लभंते प्रामुवंति दुःखान्यनेकरूपाणि नारकतिर्यकछेदनादीनि, मनुष्येषु" जणयमुयाणं च जए जणणीमुण्हाण भाउयागं च । चडुलस्स धणस्त कए नासइ नेहो खणद्धेग ॥१॥ अडइ बहुं वहइ भर सहइ छुहं पावमायरइ धिट्ठो । कुलसीलजाइपचपठिइं च लोभद्दओ चयइ ।।२॥ धावेइ रोहणं तरइ सायरं वसइ गिरिनिरंजेसु । बंधवजणं च मारइ पुरिसो जो होइ धणलदो ॥३॥ मोहस्थायतनं धृतेरपचयः क्षान्तेः प्रतीपो विधियाक्षेपस्य सुहृन्मदस्य भवनं ध्यानस्य कष्टो रिपुः । दुःखस्य प्रभवः सुखस्य निधनं पापस्य वासो निजः, प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च ॥४॥" यथा चारुदत्तः श्रावकः प्रभ्रष्टः मातुलात् । कथान हरिवंशकथाषां विस्तरेणात्र न लिखितमिति ॥ गुगदारमाहजे इह परिणामकडा संतोसपरा ढवया धीरा । ते जिणदासोच सया हवंति सुहभाइणो लोए ॥११॥
ये पुरुषा 'इह' लोके 'परिमाणकृताः' कृतपरिमाणाः तथा 'सन्तोषपराः सन्तोषप्रधानाः 'दृढव्रताः' प्राणत्यागेऽपि व्रतभंग न कुर्वन्ति 'धीराः सत्त्ववन्तः, ते पुरुषा जिनदासश्रावक इव 'सदा' सर्वकालं 'भवन्ति' जायन्ते सुखभागिन इह लोक एव, उक्तं च-"सर्वाः सम्पत्तयस्तस्य, सन्तुष्टुं यस्य मानसम् । उपानगृढपादस्य, ननु चाहतेव भूः ॥१॥जह २ अप्पो लोहो जह २ अप्पो परिग्गहारंभो । तह २ मुहं पवई धम्मस्स य होइ संसिद्धी ॥२॥ दान भोगो नाशस्तिस्रोगतयो भवन्ति वित्तस्य । यो न ददाति न भुङक्ते, तस्य तृतीया गतिर्भवति ॥३॥"'लोके मनुष्यलोके इति गाथार्थः । भावार्थः कथानकगम्यस्तचेदम्-पाटलिपुत्रे नगरे जिनदासश्रावक सम्पदर्शनादिपू गृहीतानुप्रतधारी तिष्ठति, तत्र च तडाग खन्यते राजादेशेन, कर्मकरैः स्वर्णमया लोहसदृशाः कुशा उपलब्धाः, तत् स्थान प्रच्छन्नं कृतं, तेषां चेकै दिने २ प्रथमं जिनदास
Jan EducationiN
For Private Personal Use Only
Jw.jainelibrary.org

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138