Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 74
________________ दिक परि श्रीनवपद् प्रक०वृत्ता माणं भोगोपभोग परिमाणं च ॥३०॥ विहं तिविहेण गुणवयं तु चित्तूण पेसए अण्णं । तल्लाभं वा गिण्हइ तस्स धुवं होइ इह भंगो॥ ७२ ॥ 'द्विविधं त्रिविधेन' योजनविंशतेः परतः स्वयं न गच्छामि नान्यं प्रेषयामि मनसा वाचा कायेन इति दिपरिमाणं कृत्वा ततो-न्य प्रेषयति प्रयोजनोत्पत्ती, दिगवतातिक्रमे यस्तल्लाभस्त वा गृह्णात्याकुहिकया-जानतस्तस्य 'ध्रवं' निश्चयं भवतीह-व्रते भंगः सर्वव्रताभाव इति गाथार्थः ॥ भावनाद्वारमाहइरियासमियाए परिन्भमंति भूमंडलं निरारंभा । सबजगज्जीवहिया ते धण्णा साहुणो निचं । ७३॥ ईर्यासमित्या समिताः परि-समन्ताद 'भ्रमन्ति' स्थानान्तरं संक्रामति 'भूमंडलं' पृथ्वीतलं 'निरारंभा' आरंभविवर्जिताः 'सर्वजगजीवहिताः' सर्व जगति ये जीवास्तेषां हिता ये साधवस्ते 'धन्याः पुण्यभाजः नित्यं ' सदेति | गाथार्थः । उक्तं प्रथमं गुणव्रत, साम्पतं द्वितीयगुणवतं नवभेदमाह, तत्रापि प्रथमद्वारमाहउपभोगपरीभोगे विणियत्ती तं गुणवयं बीयं । आहाराई विलयाइयाइ चित्तं जओ भणियं ॥ ७४ ॥ सकृद् भुज्यत इति उपभोगः, पुनः पुनः [परिभुज्यत इति परिभोगः, अन्तर्वहि गौ वा उपभोगपरिभोगौ तयोः परिमागकरणेन विनिवृत्तिस्तद्गणव्रतं द्वितीयं भवतीति सम्बन्धः, 'आहाराइ विलयाइयाइ' तत्राहारश्चतुविधः विलया-खी तदादि "चित्रम्' | अनेकमकारं 'यत्र' यस्माद् 'भणितम्' उक्तमिति गाथार्थः, उक्तं च-" उवभोगो विगईओ तंबोलाहारपुष्कफलमाई । परिभोगो वत्थसुवण्णाइयं इत्थिहत्थाई ॥१॥"॥ भेदद्वारमाहमहमजमंसपचुंबराइ विरई करेज बिइयंमि । असणविलेवणवत्थाइयाण परिमाणकरणेण ॥ ७५ ॥ ॥३०॥ Jain Education For Private & Personel Use Only ( www.jainelibrary.org

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138