Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 71
________________ | कोणिकः, हुर्वाक्यालंकारे, निधनं नरा गच्छन्ति, निधनं मरणं, 'नराः' पुरुषाः ‘गच्छन्ति' व्रजन्तीति गाथार्थः ॥ व्यासार्थ वाह चम्पायों नगयों श्रोणकराज्ञः पुत्रः कोणिकाभिधानः, तेन चाष्टादश राज्ञः चेटकराजबलेन सहितान् पराजित्य हस्त्यादिवलं प्रभूतं संपिंडित, कालादयश्च दश श्रेणिकपुत्रास्तेषामपि सम्बन्धि वलं तेन गृहीतं, ततो भगवत्समीपमागत्य पृष्टवान् ,चक्रवत्तिनोऽनिविण्णकामभोगाः क गच्छन्ति ?, भगवानाह-सप्तमनरकपृथिव्यां, अ क यास्यामि ?, भगवतोक्तं-पष्ठपृथिव्याम् , अशोकचन्द्रः प्राह-किमहं चक्रवर्ती न भवामि ?, भगवतोक्तं-रत्नानि न सन्ति, ततः कृत्रिमानि रत्नानि कृत्वा मंडलं साधयितुमारब्धः, ततो वैताढयादारतः खण्डत्रयमाज्ञापितं, तिमिस्रगुहायां प्राप्तः, किरिमालकं गुहापालकमाज्ञापितवान् यथा तिमिस्रगुहामुद्घाटय, किरिमालकन्यन्तरदेवेनोक्तं, यथा अतीता द्वादशापि चक्रवतिनः, तेनोक्तम्-अहं त्रयोदशमः चक्रवर्ती, देवेनोक्तं-गच्छ स्वस्थानं, मा विनाशभाग भव, पुनरपि कोणिकेनोक्तमवश्यंतया च, भूयोभूयः प्रतिपिद्धोऽपि न मुचत्याग्रह, उता तिमिस्रगुहापालकेन कपोलपदेशे पहतः पंचत्वं गतः, षष्ठपृथिव्यां तमःप्रभावामुत्पन्नो, यतोऽकृतदिपरिमाणानामेते दोषाः तस्मादिकपरिमाणं विधेयमिति ॥ गुणद्वारमाहजह चंडकोसिओ खलु निरुद्धदिट्ठीमणोवई काउं । तह अण्णोवि सउण्णो सव्वसुहाणं इहाभागो ॥६॥ 'यथा' येन प्रकारेण चण्डकौशिकः सर्पः खलु-वाक्यालङ्कारे 'निरुद्धदृष्टि' निवारितदहनात्मकदृष्टिप्रसरमनोवाकायः मुखभाग संवृत्तः, तथा अन्योऽपि श्रावकः सुपुण्यः कृतदिपरिमाणः सांवत्सरिकचातुर्मासिकादिकालावधिना द्विविधत्रिविधा For Private Personel Use Only M mwww.jainelibrary.org

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138