Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीनवपद प्रक०वृत्ती.
अणुव्रतेषु परिग्रह परिमाणम्
॥२६॥
नीयं नास्यापराधगन्धोऽप्यस्ति, मदीयपूर्वकर्मविजृम्भितमेतदिति विधृता, ततो धनश्रीः प्रव्रज्योपत्थिता विधृता, सप्त वर्षाणि यावत्, महान्तं जिनाथतनं कारयामि द्रव्यविनियोगं च, ततः कालेन महादानजिनभवनाष्टाहिकापतिमायोग्यामरणसमलंकारादिषु प्रभूतं द्रविणजातमा(दि)जिनायतने दत्त्वा जोवानन्दाचार्यसमीपे भत्रजितो विभलः समायः अवज्यां कला श्रीनभा साधा ललिताङ्गकविमाने गता, विमलो धनश्रीब्रह्मलोके पंचम कल्पे गतो, श्रीपभा च तत् कर्मसावशे वेग सोधर्माच्युता हे अशोकदत श्रेष्टिन् । तव दुहिताऽशोकश्रीप्रभात्वेनोत्पन्ना, तस्य कर्मणो विपाकं दुर्भगत्त्रमनुभवति, ततस्तच्छुत्वा जातिस्मरणमुत्पभ, अंशुपातं कुर्वती विमलयशस आचार्यस्य पादयोः पतिता, प्रवज्यादानेन ममालाई कुरु, तेनोक्तं-वर्षपंचकायुद्ध गत्वा कपिणमस्तव भविष्यति, ततो भुक्तभोगा सती त्वं प्रवज्यायोग्या भविष्यसि, इतरया व्रतभंग एव तव, अस्मिन् प्रस्ताव माधवबामणेन पादपोनिपत्य पृष्टो विमल पशाः मूरिः-भगवन् ! किमत्र कारणं मम पुत्रयोः रुद्रमहेश्वरपोरत्र क्षेत्रेऽस्मिन् भदेशे वैरं परस्परं कलादि च, गृहगतयोस्तु
लेहः, भगवता निधानादिकं मरणकारणं चातुर्भविकं सविस्तरं कथितं, ततस्तयोः ब्राह्मगदारकयोः जातिस्मरणेन पूर्वभवाः अफटीकृताः पादयोः पतिता आचार्यस्थ, निधानं निरूपितं, ततः सर्वषां प्रत्ययः संजातः, पितरमाच्छ पत्रांसहीत, माहेन्द्रकरपे हेल्प नौ इति ।अस्थ अणत्यविसयं संतोसविवजिथं कुगइमूलं । तप्परिमाणं ना कुणति संसारमयसोया
१ अतोऽर्थमनर्थविषयं 'संतोसविजिय, सन्तोपसमन्विा तु दानोपभोगयुक्तं कर्मक्षपहेतुर्थशाहेनुध मातादेवि, कुगतिमूलं लोभनस्तानां गलकर्तादीनामतः 'तत्परिमार्ग' परिग्रहपरिमाणं ज्ञात्वा भंगकविधानेन कुर्वन्ति संसारमयभीताःदोषद्वारमाहअनियत्ता उण पुरिसा, लहंति दुक्खाई जेगख्वाइं । जह चारुदत्तसड्ढो पन्भट्टा नाउलाहितो ॥६० ॥
॥२६॥
Jain Education in
For Private & Personel Use Only
ह
.jainelibrary.org

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138