Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीनवपद प्रक०वृत्ती
अणुव्रतेषु परिग्रह परिमाणम्
॥२५॥
& नगरे ब्राह्मणभीमपुत्री देवदेवशर्मारव्यौ दारिद्रयाभिभूतौ कौशाम्ब्यां प्राप्तौ. इतश्व राजदहितुः सौभाग्यसंदीपनकमेव उत्सवन
कृत, तस्य च तस्मिन्नेव दिने उज्जमनं तत्र गधाला मोक्तिकादि प्रच्छन्नं ब्राह्मणानां समवयसां दातव्यं, तो च भोमसुतौ तपो, द्वयोः कच्चोलकपोरधो मौक्तिकसुवणादि कृत्वोपरि मूपकारादिकृतं ढौकितं तयोः, नदीतटे गत्वा पादशौचादिकं कृत्वा । भोतमारब्धौ, यावद् दृष्टमयः प्रधानद्रविगं, ततो द्वयोरपि मारणाध्यवसायः संजातो द्रव्यलोभेन, देवेन चिंतितम्-एनं लघुभ्रातरं मारयित्वा द्रव्यं गृह्णामि, देवशर्मगाप्येतदेव चिंतितं. ततस्तयोदयोरपि जल्पोऽभूदेतन् मौक्तिकदीनारादिकं निधानीकृत्य पुनरपि गच्छावा, निधानीकृत्य प्रस्थिती, यावदग्रतः कूपं दृष्ट्वाऽन्योऽन्यवधपरिणतयोद्देवेनोक्तं-कीदृशः कूपः, ? देवेन कूपे प्रक्षेप्तुमारब्धः, स च तस्य शरीरे लग्नो द्वावपि पतिता, ततः सर्पभावनोत्पत्रावासन्न प्रदेशे, तत्र स्थाने तयोर्महानागयोरतीव मूच्या भंडनं जातमतिकाधेन यावत् मृतौ मूपकभावेनापन्नो, तन्नि रस्त्याने मिलितयाः पुनरपि युद्धं संलग्न, ततोऽतिक्रोधामाती मृत्वा कलभभावेनोत्पन्नौ, कालेनागतेन युथेन सह तयोयोरपि युध्यमानयोलुब्धकः समायातः तथापि न नष्टौ तौ, शेषं प्रपलायितं यूथं, व्याधेन वाणेन विद्धौ, अामनिजरया मृता कर्माशुभं क्षपयित्वा कौशाम्ब्यां माधवाभिधानस्य ब्राह्मणस्य वसंतिनोभार्यायाः पुत्रत्वेनोत्पन्ना युग्मभावेन, ततस्तयो म कृतं रुदः महेश्वाश्व, तस्य च माधवस्य निधानासन्ने क्षेत्रं, तो चाष्टव तत्रागतो, परस्परं द्वयोरपि तस्य स्थानस्थोपपतीव मृच्छी, तथा कल कुरुतो राटिं कुरुतः पिट्टापिट्टि च, गृहे गती स्नेहेन तिष्ठतः, उग्रेजितः पिता ताभ्याम् । अन्यदा विमल पशाभिधानः मूरिवारमाभिधाना याने समयमृतः, तत्र सराजादिः पारजनपदः समायातः, संशयच्छेयाचार्य इति श्रुत्वा तत्राशाकद ताभिवानः श्रेष्ठा समावातः, तस्याशोकश्रीदुहिता, तां चातीवरूपादिगुण
MOONSHUSHA***IHO
G
॥ २५ ॥
an
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138