Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 61
________________ २२RMCNCREAST ___परपुरुषवर्जनात् इहलोके-मनुष्यलोके च पुनः परलोके-अन्यजन्मनि 'लभते' प्रामोति कल्याणं' देवत्वादिसुखं, अत्र प्रस्तावे सुभद्राश्राविका सीतादेवी च महासती द्वौ दृष्टान्ताविति गाथा ऽक्षरार्थः । व्यासार्थः कथानकगम्यस्त वेदम् चम्पायां नगया सुभद्रा श्राविकाऽतीव सर्वज्ञशासनभावितान्तःकरणा मिथ्यादृष्टिना परिणीता, स च तदनुवृत्त्या श्रावकः संजातः सर्व तत् कुलं बुद्धभक्तं, तस्याः छिद्राणि अन्वेषयति, सुभद्रा च जिनभवनं गत्वा चैत्यादिपूजां कृत्वा धर्मश्रवणादि कृत्वा ततः आगच्छति, एतानि च मानुषाणि भर्तुः कथयंति, यथैषा दुष्टशोला चैत्यभवने साधुसमोपे तहत वेलां तिष्ठति, स च तद्वचो न श्रद्धत्ते, अन्पदा क्षपको भिक्षार्थमेकः प्रविष्टः तद्गेहं, अक्ष्णोः कणुकप्रवेश दृष्ट्वा तया च जिया निष्कासितं, तिलको ललाटे लग्नः साधोः, ताभिश्च तद् भदर्शिी, ततः पतनुरागोऽसौ संजातो विपरिणतश्च, 'बलपानिन्द्रियग्रामः पंडितोऽप्यत्र मुद्यति' इति वचनात, तया च ज्ञाता भतिकरः सोऽपि, चिलिच दर्शनलाघवेन महोडाहः, ततः स्थिता अभोजनेन रात्रा शासनदेवताऽऽराधनाये कायोत्सर्गणा गतथा देवतया कायां यथा चंपानारद्वाराणि त्वचा चालनीकृतोदकेन लोकसमन्वितया उदघाटनोयानि, ततः शासनोन्नतिभविष्यति, इति भणित्वा गता, प्रभातसमये नगरद्वाराणि विघहितानि नोदघटते लोकैः, तता वचनमाकाशे संजातं-या सतो चालनोकृतोदकेन स्वगृहान्नित्य प्लापयिष्यति सा उदघाटविष्यति यावत् सर्वाभिः खीभिः स्वगृहे चालनीकृतोदके परीक्षा कृता, तदा मुभद्रया भरात्मो सामर्थ दर्शिी, नन्दियोपश्च कृतो, गता पूर्वद्वारे उद्घाटितं नमस्कारं पठित्वा, दक्षिण पश्चिमं च, तत उत्तरद्वारे गवा आत्मसांनिध दशयित्वातं-या मया सदृशो सा उद्घाटविष्यति, सर्वासां ननन्द्रादीनां मपीकूर्चको दत्तः, तदद्यापि तद् द्वारं तथैव स्थितमिति, अहो सर्वज्ञशासनप्रभाव इति लोके प्रभावना कृतेति॥ Jan Education For Private sPersonal use Only jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138