Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 56
________________ श्रीनवपद प्रकवृत्ती अणुव्रतेषु अदत्तादान विरतिः ॥२१॥ उचियकलं जाणेजसु धरिमे मेए कलंतराइसु य । पडियस्स य गहणम्मी जयणा सव्वत्थ कायवा ॥४४॥ ___ उचितकला अष्टगुणलाभादिलक्षणा तां जानीयात्, क ?-धरिमे-गुडादौ मेये-धान्यादी 'कलंतराइसु य' पंचशतकलाभादिलक्षणा, पतितस्य च-नष्टस्य च 'ग्रहणे' स्वीकरणे 'यतना' अल्पदोषबहुगुणलक्षणा, उक्तंच-"अप्पेण बहुमेसेज्जा, एवं पंडियलक्खणं । सव्वासु पडिसेवामुं, एवं अत्थपयं विऊ ॥१॥" इति वचनात् , 'सर्वत्र' क्रयविक्रयादौ 'कर्तव्या' विधेया इति गाथासंक्षेपार्थः । साम्पतमतिचारद्वारमाहतेनाहडं च तकरपओग कूडतुल कुडमाणं च । तप्पडिस्वं च विरुद्धरजगमणं च वजिजा ॥४५॥ स्तेनाः-चौरास्तैश्च प्रहृत्यानीतं किंचित् कुंकुमादि समद्धितमिति गृह्णतोऽतिचारः, तस्करप्रयोगोऽनेन प्रयोगेन क्षत्रादि दीयतेऽनेन प्रयोगेन तुलोद्धरणादिना द्रव्याजन तेषां वा योगोदहनादि स्थगनं वा, कूटतुलकूटमानं च अधिकया गृह्णाति न्यूनया ददाति, स्वकीयपरकीयया वा, तत्प्रतिरूपकं नाम घृते वसादिप्रक्षेपादिलक्षणं, विरुद्धराज्यातिक्रमः-विरुद्धनृपयोः राज्ये परस्परंगमनादिके निषिद्धे लोभाभिभूतो गमनागमनं करोति तेन चातिचारो 'वजयेत्' परिहरेदिति गाथार्थः । भंगद्वारमाहजो चिंतेइ अदिन्नं गिण्हेमि पयंपए तहा गिण्हे । अइयारेसु य वइ पुणो पुणो तस्स भंगो वा ॥ ४६॥ यः कश्चिचिंतयति-अदत्तं स्वामिना 'गृहणामि' स्वीकरोमि, प्रजल्पेदेवं वाचा, तथा गृह्णाति, एवं 'अतिचारेषु' खंडनारूपेषु वर्तते, द्विच्यादिवारां पुनः पुनः तस्य भंगोऽत्र तस्य जीवस्य, भंगः-सर्वाभावलक्षणोऽत्र-अदत्तादानव्रतविषये जायत इति गाथार्थः ॥ भावनाद्वारमाह 1॥२१॥ Jain Education For Private & Personel Use Only How.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138