Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 57
________________ Jain Education In जे दंतसोहणं पि व्हिति अदिण्णयं न य मुणिंदा । तेसिं नमामि पयओ निरभिस्संगाण गुत्ताणं ॥ ४७ ॥ ये साधवदन्तशोधनाद्यपि, हुर्वाक्यालंकारे, गृह्णन्त्यदतं स्वामिनेति गम्यते, अपिशब्दाद् भस्मगोमयादि, नैव 'मुनीन्द्राः ' मुनीनां-यतिनामिन्द्राः - प्रधानयतयो, न तु द्रव्ययतयः, तेषां नौमि 'प्रयतः ' प्रयत्नवान् मनोवाक्कायैनिरभिष्वङ्गाणां द्रव्यादिषु प्रतिबंधरहितानां, गुप्तानां मनोवाक्कायगुप्तिभिर्गुप्तानामित्यर्थः उक्तं नवभेदमदत्तादानमनुत्रतं तृतीयं साप्रतं चतुर्थमाह-तत्रापि प्रथमं द्वारं, अठ्ठारसहा बंभ नवगुत्तोपंच भावणासहिये । कामच उवोसरहिये दसहा वा अडहा वावि ।। ४८ ।। 'अष्टादशधा ब्रह्म' औदारिकं यागात्रककरणात्रेग नवमे वैक्रियमपि नवभेदमनेनैव प्रकारेण नव गुप्तवा वृत्तिकल्पाः वसत्यादयः, 'पंचभावनासन' पंचानां महात्रतानां पंविशतिमा पंच, ताथ खोअवयवानवलोकनादयः, आचारांग भावनाध्ययने विस्तल, कामः चतुर्विंशतिभेदः समाप्ताः तत्र संपाप्त देशवा आलिंगनचुम्वनादिलक्षणः, अर्जनातः चिंतनादिः दशनकारः, दशपैकालिकम्मी कामाध्यवते विशेषः, दशवा हस्तकर्मादिलक्षणो गन्धहस्ततखार्थसंग्रहे, अनुधा-स्मरगं कोर्तनं केलिः, षगं गुद्यभाषणम् । संकल्पोऽध्यवसायथ क्रिपानिटत्तिरेव च ॥ १ ॥ एतन् मैथुननष्टाङ्गं प्रवदन्ति मनीषिणः । विवरांत ब्रह्मवमेतदेवा ॥ २ ॥ मित्यादिरूपो लोकप्रसिद्धः, एवमाश्रनेकमकारं स्वरूपं ज्ञात्वा व्रतग्रहणं विधेयमिति गाथार्थः ॥ द्वितो द्वारमाहओरालियं च दिवं तिरियं माणुस्सर्व पुणो दुविहं । माणुस सदाराई काए सयकारणाईहिं ॥ ४९ ॥ For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138