Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education In
निधनत्वं याति दृष्टान्तमाह-वसुराजवदिति गाथार्थः ॥ भावार्थः कथानकगम्यस्तच्चेदम्
पृथिवीमतिष्ठिते नगरे जितशत्रो राज्ञः पुत्रो वसुराजा, क्षीरकदंबोपाध्यायः, पुत्रः पर्वतकः, नारदश्चैते सहाध्यायिनः, अन्यदा क्षीरnisोपाध्यायः पंचत्वमुपगतः, वसुराजः राजा संवृत्तः, पर्वतकनारदयोश्च धर्मविचारे विवादः संजातोऽजैर्यष्टव्यमित्यत्र, पणच कृतो- जिद्दाछेदेन, पर्वतकेन छागा नारदेन त्रिवार्षिकाणि धान्यानि अजा इति क्षीरकबंधोपाध्यायेन व्याख्यातमित्युक्तं, तत्र वसुराजा प्रमाणीकृतः, ज्ञातं च तत् क्षीरकदम्बकपत्न्या पर्वकमात्रा, तयोक्तं मयापि श्रुतमासीदुपाध्यायवचनं त्रिवार्षिकाः धान्याः अजाः, तस्मादुत्थामि वसुराजानमप्यर्थयामि यथा मदीयपुत्रस्य जिद्दा छेदो न भवति तथाऽनृतमप्युक्त्वा कर्त्तव्यं, स च सत्यवादी किलेति लोकश्रुतिः, विष्टरं चाकाशे, तेन चोक्तं मयाऽनृतभाषणं न विधेयं ततः पुनः पुनः क्षीरकदम्बोपाध्यायपत्न्या प्रेर्यमाणेन प्रतिपन्नं तद्वचः, पर्वतनारदयोस्त्वागतकयोः राज्ञा छागविषयं प्रत्युत्तरं दत्तं, उपाध्यायव्याख्यानमेतत्, ततः आसनात् पतितो भुवि धिकधिकशब्दच लोके संजातः ऋषिर्नारदस्त लोके सत्यवादीति यशः प्राप्त इति, एवमादयोऽनेके दोषाः । साम्प्रतं पंचमं गुणद्वारमाह
जे उस जंपति निउणयं सङ्घसत्तहियजणगं । ते इह पुजा रिसिनारउव सुगई पुणो जति ॥ ३४ ॥
ये प्राणिनः ' मृदु ' अकठोरं सत्यं' जनपदादिसत्यं ' जल्पंति' भाषेते ' निपुणं' षोडशविधवचनयुक्तं, 'सर्वसत्वहितजनकं ' सर्वप्राणिसुखमापकं ते प्राणिन इह ' पूज्या ' अर्चनीयाः ऋषिनारदवत् ' सुगतिं ' स्वर्गादिकमाप्तिलक्षणां पुनर्गच्छन्तीति । ऋषिनारदकथानकं दोषाधिकारे उक्तमेव || अधुना षष्ठं यतनाद्वारमाह
For Private & Personal Use Only
4
jainelibrary.org

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138