Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीनवपद प्रक०वृत्ती'
अणुव्रतेषु | मृषावाद विरतिः
॥१६॥
GLOSSASSANAISHI
करणकारणद्विविधत्वेन मनोवाकायत्रिविधत्वेन, भगवत्यादौ प्रतिपादितौ भंगकः त्रिविधत्रिविधेन स विषयविभागेन ज्ञेयः, कस्यचिच्छावकस्य कस्यांचिदवस्थायां कस्मिंश्चिद्वस्तुनि कस्मिश्चित क्षेत्रादौ इति न सर्वत्र,भङ्गकाश्च पट्टेनकविंशतिः,नवकेनकोनपंचाशत् ४९, पंचव्रतविभागेन द्वादशव्रतविभागेन वानेकाः कोट्यः श्रावकव्रतग्रहणभेदानाम्, उक्तं च-“एगवए छन्भंगा निट्ठिा सावयाण जे सुत्ते । ते च्चिय पयवुटीए र सत्तगुणा छज्जुया कमसो॥१॥ एगवीसं खलु भंगा निदिवा सावयाण जे सुत्ते । ते चिय बावीसगुणा बावीसं पक्खिवेयव्वा ॥११॥ एगवए नव भंगा निद्विा सावयाण जे सुत्ते । ते चिय दसगुण काउं नव परखेवमि कायव्वा ॥१॥ संयोगसंख्या च-' उभयमुहं रासिदुर्ग हेडिल्लाणंतरेण भय पढमं । लद्धहरासिविभत्ते तमुवरिगुणं तु संजोगा ॥१॥ इत्यनया गाथया गुणकारभागहारक्रमेणागतफलद्वारेण चिन्तनीया च, सर्वव्रतसंख्या च-तेरसकोडिसयाई चुलसीइजुयाई बारस य लक्खा । सत्तासीइ सहस्सा दो य सया तह दुरग्घा य ॥१॥" अत्र च ग्रन्थविस्तरभयान्न लिखिता इति । एवं भंगकस्वरूपपरिज्ञानपूर्वकं सर्वत्रतानि ज्ञात्वा आत्मीयस्वभावालोचनादिना प्रकारेण ग्राह्यानि, ज्ञात्वा अभ्युपेत्याकरणमिति वचनाद्, उक्तं च-"सीयाल भंगसयं जस्स विसोहीएँ होइ उवलद्धं । सो खलु पच्चक्खाणे कुसलो सेसा अकुसला उ॥१॥" व्रतानामेष एव ग्रहणविधिरिति गाथार्थः ॥ दोषरूपं चतुर्थद्वारमाह--- अलियं च जपमाणो मूगत्ताईणि लहइ दुक्खाणि । जायइ तहेह निहणं वसुराया एत्थुदाहरणं ॥ ३३ ॥
'अलीकं जल्पन् ' अनृतं ब्रुवन् मूकत्वादीनि ‘लभते' प्राप्नोति 'दुःखानि' असातोदयरूपाणि, उक्तं च 'मृका जडाश्च विकला, वाग्वीना वागजुगुप्सिताः । पूतिगन्धमुखाश्चैव, जायंतेऽनृतभाषकाः ॥१॥” तथेह लोके जिह्वाच्छेदादिना
GANGANAGARIKUCRACTICROGRACCE
Jan Education
For Private 3 Personal Use Only
aine brary.org

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138