Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 52
________________ श्री नवपद प्रक०वृत्ती अणुव्रतेषु अदत्तादान विरतिः ॥१९॥ RECRORSC-SACRORECAS भविष्यति, ततो रजन्यां कार्पटिकमठे सुप्तेन स्वप्नः पश्चिमयामे दृष्टो, यथाऽऽदित्यः सहस्ररश्मिः मम मुखे प्रविष्टः, तत्क्षणाद्विबुद्धश्च, कार्पटिकेनाप्ये केनैवंभूतं दृष्ट, तेन च कार्पटिकानामग्रतो जल्पितं, तैश्च गूडवृतसमन्वितमण्डकलाभो निर्दिष्टः लब्धश्च गृहाच्छादेन, मूलदेवस्तु धर्मकथया स्थित्वा प्रभाते आरामं गत्वा पुष्पाण्युञ्चित्योपाध्यायसमीपं प्राप्य पुष्पाणि समर्प्य स्वप्न कथितवान् , तेन च स्वप्नस्य निर्णयं हृदये संस्थाप्य प्रथमं दुहितुविवाहकर्म कृतं, पश्चाद्राज्यलाभो निकटवर्ती स्वप्नफलमाख्यातं, बेन्नातट नगरं प्राप्तः, चोरिकया प्रविष्टः, क्षेत्रद्वारे गृहीतः, वध्यभूमि रासभारोपितः शरावमालालंकृतो नीयमानोऽस्ति, अपुत्रराजमरणे हत्स्यादिपंचदिव्याधिवासनं महत्तमादिभिश्च तत्रैव नगरे कृतं, हस्त्यादिभिः देवतालंकृतैः दिव्यैः स एव मूलदेवो राजा कृतोऽऽभिषिक्तः कलशादिभिश्च, हस्तिस्कन्धारूढश्च राजा नगरे प्रवेशितः, मंत्र्यादिभिः समन्वितो मण्डलाधिपः संजातः, पूर्वमित्रं च वर्तिनीसहायः टत्कसद्धडः समागतः, ग्रामदानं कृत्वाऽदर्शन्यादिष्टः, कालेन गच्छता अचलसार्थवाहः | सुंकचोरिकापराधेन गृहीत्वाऽऽनीतो, मूलदेवेन चाचलसार्थवाहः परिज्ञातः, मम पाणदाता त्वं, मूलदेवोऽहं, ततः सुतरां भीतः आश्वासितश्च, वस्त्राभरणादि ताम्बूलादि दत्त्वा प्रेषितः, चिन्ततं च मूलदेवेन-'भुञ्जउ जं वा तं वा निवसिज्जउ पट्टणे व रत्ने वा । इटेण जत्य जोगो तं चिय रज्जं किमन्नेणं? ॥१॥" इष्टा च मे देवदत्ता, तत उज्जयिनीराज्ञस्तदर्थ प्रेषिताः पुरुषाः, दानसन्मानादिकं दौकयित्वा आनायिता, अन्यदा तन्नगरे चौरैरुपद्रवो नित्यं गृहेषु क्रियते, न चारक्षिफपुरुषैश्चौरः प्राप्यते, ततः स स्वयमेव मूलदेवराजा चारगवेषणाथे निर्गतो यावन्न लब्धः, ततो रजन्यां छात्रमध्ये कर्पटिकानां मध्ये सुप्तोऽत्रान्तरे मंडिकाभिधानचौरः उपानद्गुढपाद आगतस्तेन च स एव द्वारपात्र उत्थापितः, एहि ईश्वरं करोमि, मूलदेवश्च प्रस्थितः तेन सह, ॥१९॥ H Jan Education For Private Personal Use Only How.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138