Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 49
________________ -ROGRECRECORRECROGROGRAM तेसिं नमामि पयओ साहगं गुणसहस्तकलियाणं । जेसि मुहोउ निचं सचं अमयंव पजरए ॥३८॥ तेषां साधूनां नमामीति क्रिया, 'प्रयतः' प्रयत्नवान् गुणा-मूलगुणउत्तरगुणलक्षणास्तेषां सहस्राणि-अष्टादशशीलांगसहस्रलक्षणानि तैः कलितानां-तैः समन्वितानां, तेषां मुखाद्-वाद् नित्यं ' सदा सत्यं चतुर्विध वा अमृतमिव आहादकत्वात 'पजरइ' ति निर्गच्छतीति भावनीयमिति गाथार्थः । उक्तं मृषावादव द्वितीयं नवप्रकारं, साम्प्रतं अदत्तादानं तृतीयाणुव्रतं नवभेदमाह, तत्र प्रथमद्वारमाहसामीजीवादत्त तित्थयरेणं तहेव गुरुएहिं । एयस्स उ जा विरई होइ अदत्ते सरूवं तु ॥३९॥ स्वामिना यद्वस्तु हिरण्यादिकमात्भी न दतं तदृष्टिवंचनादिना गृहोतभदत्तादानं, जीवादत्तं तु यत् सचित्तं पश्वादि यदि मारणाय कस्यचित दत्तं, तेनात्मीयाः प्राणा मारणाय येन न दत्ताः, सर्वस्व प्राणपियवाद, तज्जीवादत्तमागमे पठितम्, उक्तं च-" जेसिं च ते सरीरा अविदिना तेहिं जीवेटिं" तीर्थकरादत्तं नाम यदाधाकादि स्वामिना दीयमानमपि तीर्थकरेणाननुज्ञातत्वात्तददत्तादानं, तथा शुद्धमपि यद् गुरुणाऽननुज्ञातं गृहते भुज्यते वा तद् गुर्वदत्तादानं, उक्तं चागमे-"सत्तविहालोयविवजिए भुंजमाणस्स तेणया होइ” एतस्थादत्तादानस्य या विरतिः निवृत्तिः भवति' जायते, अदत्तादानस्थतत स्वरूपमिति गाथार्थः । भेदद्वारं द्वितीयमाहसचित्ताचित्तोभय दुपय चउप्पय तहेव अपयं च । जेण य चोरकारो विसओऽदत्तम्मि सो नेओ॥४०॥ सचितं गोमनुष्यधान्यादिकं अचितं मणीसुवर्णादिकं मिधे सोपस्कारावअलंकृतमनुज कंवलोकृतधान्यादि, तनवप्रकार Jan Education ! For Private Personel Use Only O rainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138