Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 38
________________ श्री नवपद प्रकरणे. ॥ १२ ॥ Jain Education Inte पुनञ्चतुर्भिः क्रोधादिभिर्गुणिता अष्टोत्तरं शतं भेदानामिति गाथार्थः । अधुना भेदद्वारमाह दुविहो थूलो सुमो संकप्पारंभजो य सो दुविहो । सवराहि निरवराहो साविक्खो तहय निरविक्खो ॥ २२॥ स च प्राणातिपातः द्विविधः-स्थूलः सूक्ष्मथ, स्थूला द्वीन्द्रियादयः, सूक्ष्मास्त्वे केन्द्रिया गृह्यन्ते, नतु सूक्ष्मनामकर्मोदयत्तनः, तेषां व्यापादनाभावात् स्वयमायुष्कक्षयेण मरणात् तथा स्थूलः प्राणातिपातोऽपि द्विविध:- संकल्पजः आरंभजथ, संकल्पात्–मनःसंकल्परूपाज्जातः संकल्पजो, मारयाम्येनं कुलिङ्गिनं, आरंभजस्तु कृषिकरणरंधनाद्यारंभमवृत्तस्य द्वीन्द्रियादिव्यापादनं, न तस्मान्निवृत्तिः । संकल्पजो पि द्विविधः - सापराधो निरपराधयेति, निरपराधान्निवृत्तिः, सापराधे तु गुरुलध्वालोचनं, सापेक्षः निरपेक्षः, क्रियायां सर्वत्र सापेक्षेण भवितव्यमिति गाथार्थः ॥ तृतीयद्वारमाह सम्म पत्ते बीयकसायाण उवसमखएणं । तविरईपरिणामो एवं सवाणवि वयाणं ॥ २३ ॥ सम्यक्त्वेऽपि सम्यग्दर्शनेऽपि 'प्राप्ते' लब्धे 'द्वितीयकषायाणां ' अपत्याख्यानाभिधेयानामुपशमक्षयेण क्षयोपशमेनेत्यर्थः, ' तद्विरतिपरिणामः प्राणातिपातविरतिपरिणामो जायते, एवं शेषाणामपि मृषावादादित्रतानां प्राप्तिः द्वितीयकषायाणां क्षयोपशमेनैव जायत इति गाथार्थः । चतुर्थ द्वारमाह पाणाइवायअनियत्तणंमि इहलोयपरभवे दोसा । पइमारिया य एत्थं जत्तादमओ यदिता ॥ २४ ॥ माणातिपातानिवृत्तानामिहलोकपरलोकयोर्दोषा भवंति, पतिमारिका चात्र यात्राद्रमकश्च दृष्टान्त इति गाथार्थः ॥ भावार्थः कथानकगम्यः, तच्चेदम्— For Private & Personal Use Only स्वरूप भेदोत्पत्ति दोषाः ॥ १२ ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138