Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 37
________________ कर्मक्षयोपशमसमुत्थया, आधास्त्रयो नयास्त्रिपकारमपि सम्यग्दर्शनमिच्छन्ति, ऋजुमूत्रनयस्तु समुत्थानं व्यभिचारित्वान्नेच्छति, शब्दादयस्तु लब्धिमेवेच्छंति, उक्त सम्पत नवभेद , एतच गतीपूरकदृढत्वसदृशं, भित्ति शुद्धौ चितशुद्धिवदा, तच शस्योद्धारे सति भवति, शस्योद्धारश्च समतातिचारस्मरण सद्गुरुकथित पायश्चितबहनादिना-"पायच्छि तस्स गुगा विराहणादोसवज्जगं पढौ । अणवत्थादोसनिवारणं च बीओ गुणो होइ ॥१॥ पढमा (ए) चरमाइं दिछता हुँति वयसमारुहणे । जह मलणाइसु दोसा सुद्धाइसु नेवमिहइंपि ॥ १२ ॥” इत्यादि, तानि च ब्रतानि प्राणातिपातविरमणादीन्यतः प्रथम प्राणातिपातविरतिव्रतं नवभेदं, तत्रापि प्रथमद्वारमाहदोनि सया तेयाला पाणइवाए पमाओ अविहो । पाणा चउराईया परिणामेऽहुत्तरसवं च ॥२१॥ द्वे शते त्रिचत्वारिंशदधिके प्रागातिपाते भेदानां, कसं?-पृथियादयो नव भेदा मनःप्रभृतिभिर्गुणिताः सप्तविंशतिः, ते च करणत्रयेण गुणिता एकाशीतिः, कालत्रयेग गुणिता त्रिचवारिंशे द्वे शते २४३ भेदानां, प्रमादस्त्वष्टविधः, उक्तं च"अज्ञान संशयश्चैव, मियाज्ञानं तथैव च । रागद्वेषावनास्थानास्मृतिमष्वनादरः ॥ १॥ योगाः दुष्पणिधानं च, प्रमादोऽष्टविधः स्मृतः" । तेन योगात् प्रमत्तः स्यात् 'प्रमत्तयोगात् प्राणज्यपरोपगं हिंसे' ति, (त. ७-८) प्राणा इन्द्रियादयःइंदियबलऊसासाऽऽउ पाण चउ छच्च सत्त अहेव । इगविगलऽसन्निसनी नव दस पाणा य बोद्धवा ॥१॥ परिणामानामष्टोत्तरशतं १०८, कथ?, (आय) 'संरम्भसमारम्भारम्भ३योगत्रयकृतकारितानुमति३कयायविशेषैखित्रित्रिचतुभिश्चैकश' इति (त०६-९) वचनात् , तत्र संभादयो योगत्रयेण गुणिता नव ३ पुनः करणादिभिगुणिताः ३ सप्तविंशतिः, Jain Education in For Private & Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138