Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
मुत्कलचारिणो मुनयः ये त्वारंभपरिग्रहनित्तास्ते त्वसाधव इत्येतदपि मिथ्यात्वं, तथा जीवादयः पदार्थास्तत्त्वरूपा अतत्त्वानि वैशेषिकसांरूपादिप्रणीतानि तु तत्त्वानि, एकनयावलम्बनग्रहात्मकं मिथ्यात्वमिति, दर्शितं समये - सर्वज्ञागने, कथितं मिथ्यात्वमिति गाथार्थः ॥ ३ ॥ भेदद्वारं अधुना
अभिग्गहियमणाभिगहियं तह अभिनिवेसियं चैव । संसइयमणाभोगं मिच्छतं पंचहा होइ ॥ ४ ॥
मिथ्यात्वं सामान्येन द्विविधं - आभोग मिथ्यात्वं अनाभोगमिध्यात्वं च, आभोगमिथ्यात्वं सदेवानां, अनाभोग मिध्यात्वमदेवानां विशेषतस्तु पंचप्रकारमेतद्द्वाथोक्तं, तत्राभिग्रहिकं मिथ्याचं साम्रयवैशेषिकबौद्धादिदीक्षायुक्तानाम्, अनभिगृहीतं दीक्षारहितानामाभीरादीनां, अभिनिवेशाज्जातं आभिनिवेशिकं गोष्ठामाहिलादीनामिव, सांशधिकं जीवादिपदार्थगहनसंशयाद्यद्भवति तत् सांशयिक, अनाभोगाद्-अज्ञानरूपाच्छून्यमनस्कत्वाद्वा यद्भवति तदनाभोगमिध्यात्वम् अनेन प्रकारेण पंचधा भवति मिध्यात्वमथवाऽनेकविधं नयमतावलम्बनेन, उक्तंच - " जावइया वयणपहा तावइया चेव होंति नयवाया । जानइया नवाया तावइया चैव परसमया ॥ १ ॥ " इति गाथार्थः । तृतीयं द्वारमाह
महभेया पुच्वग्गह संसग्गीए य अभिनिवेसेणं । चउहा खलु मिच्छत्तं साहूण अदंसणेण हवा ॥ ५ ॥ • मतभेदात् मिथ्यात्वं याति जमालिवत्, पूर्वव्युद्ग्रहात् मिध्यात्वं गोविंदवाचकादेखि, मिथ्यादृष्टिसंसर्गात मिथ्यात्वं भवति सुराश्रावकस्य भिक्षुभिः सह उज्जयिनीगमनवत्, अभिनिवेशाच्च मिथ्यात्वं रोहगुप्तवत्, चतुर्द्धा खलु मिध्यात्वगमनं साधूनामदर्शनेनाथवा- साधूनामदर्शनेन चेति गाथार्थः ॥ ५ ॥ चतुर्थद्वारमधुना
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138