Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education In
समणे भगवं महावीरे सिवं सयमेव पव्वावेइ जाव एवं देवाणुपिया ! गंतव्वं एवं चिट्ठियन्त्रं जाव अस्सि च णं अड्डे छणमवि नो पमाएयव्वं खमियवं खमावेयव्वं, तं धम्मियं उवएसं सम्मं संपडिच्छर, बहूई वासाई सामण्णपरियागं पाउणइ, जस्साए कीरए
भावे भावे हायं अदंतधुवणयं केसलोचो कहसेज्जाओ उच्चावया गामकंटया बाबीसं परीसहोवसग्गा अहियासि - जति तम आराहेइ चरिमेहिं ऊसासनीसासेहिं सिद्धे बुद्धे मुते परिनिव्वाए सव्वदुक्खप्पहीणे । सिवकहाणथं संखेवेगं वित्थरेण विवाहपन्नत्तीए एकारसमे सए । मोग्गल कहाण यंपि एयाणुसारेण, नवरं उडूं बंभलोयं कप्पं विभंगनाणेण पास, तेण परं वोच्छिन्ना देवाय देवलोगा य जाव भगवया सव्वःसिद्धदेवपज्जव साणदेवप रिक ड्ढगासु योग संकियस्स कंखियस्स से विभंगनाणे परिवड़िए, इत्यादि पूर्ववत् सर्वम्, विस्तरार्थं भगवत्या अस्यापि कथानकस्य || भंगद्वारमाह
छट्टेणं आयावण विभंगनाणेण जीवजाणणया । ओहो केवलनाणं तो भंगो होइ मिच्छस्स ॥ १० ॥
षष्ठाष्टमादितपसा आतापनां कुर्वतः ऊर्ध्वबाहुभ्यामुपशमादिना गुणेन च विभंगज्ञानस्योत्पत्तिर्भवति, तेन चोप-नेन जीवादीन् पश्यति, ततः सम्यग्भावनाभिः केवलज्ञानं चोत्पन्नं, ततो भङ्गो मिथ्यात्वस्येति गाथार्थः ॥ भावार्थः कथ्यते
afe froर्म्मनामा तीष्ठंषष्ठेन तपश्चर्या, ऊर्ध्वबाहुभ्यां चातापनां करोति, ततस्तस्य प्रकृत्युपशमादिना भद्रकत्वेन च विभङ्गज्ञानमुत्पत्रं, ततो जीवान् जानातीति जोवान् अतिसंक्लिश्यमानान् जानाति विशुध्यमानांश्च जानाति, तेन च सम्पज्ञानेन सम्यक्त्वोत्पत्तिः, समकं मतिश्रुतावधिज्ञानानि, उक्तं च- "विभंगाओ परिणतं सम्मत्तं लहड़ मसुओहीणि । तयभावम्मि |मसुए सुलभं केइ उभयंति ॥ १ ॥ " इत्यादि, ततः केवलज्ञानोत्पत्तिः, अनेन कादाचित्कभूतेन न्यायेन मिध्यात्वस्य भंगोति
For Private & Personal Use Only
POO
w.jainelibrary.org

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138