Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 20
________________ श्रीनवपद प्रकरणे. ॥ ३ ॥ Jain Education In _ कम्पन राजगृहं प्रति प्रस्थितः, सार्थेन सार्द्धमुञ्चलितः प्रयाणकमेकं, भोजनवेलायां भिक्षामदिला भुक्तवान्, अनुचिताहारत्वादजीर्ण संजातं, द्वितीयदिने शरीरापाटवं ज्ञात्वा वृक्षाधोब्यवस्थित एव तूष्णींभावेन स्थितः, स च लोकेन भोजनवेलायां स्मृतः कथितश्च यथा वृक्षाधस्तिष्ठत्युपोषित इत्ये कान्तरितभोजन कारीति पारण क दिने लहु काद्यतिभक्त्या दत्तं, ततः स्निग्धमधुराहारादिभोजनात् पष्टेन जीर्णे तद्भोजनं, ततश्च लोकोऽतिभक्त्या दातुमारब्धः, तस्य च सैवावष्टम्भबुद्धिः संजाता, सार्थवाहेन रक्तकर्पटपादुकादि दत्तं अन्येन मृत्यादि दत्तमेवं च व्रती संजातः, राजगृहप्राप्तौ लोकोऽपि बहुमानेन निमंत्रयति भोजनं च न करोति यावन भुंक्ते इन्द्रनागर्षिः, भेरिनिरूपणा च कृता लोकैः (मुक्त) इन्द्रनाग इति ज्ञापनार्थ, तेन च कालेन भगवान् ग्रामानुग्रामादिक्रमेण विहरन् गुणशील चैत्ये समवसृतः, पौरुष्युत्तरकालं भगवता गौतमस्वामी भिक्षार्थ निर्गच्छन् विधृतः, अनेषणा विद्यते साम्प्रतं, ततः पुनरपि क्षणमात्रे प्रेषितः, उक्तथ यथा तत्र सम्मुखमिन्द्रनागनामा परिवाजकऋषिः लोकपरिवारित आगमिष्यति, स च त्वया वक्तव्यो तथा बहुपिंड (क एकपिण्ड ) को व्याहरति, तथेति कृत्वा गतोऽसौ दृष्ट्वा च तं तथैवालसवान्, तेन च गौतमः पृष्टःकथमहं बहुपिण्डिकः ?, भगवान् मम गुरुर्जानाति, सच तच्छ्रवणानन्तरं लघुकर्म्मत्वादनभिनिवेशाच्च भगवत्समीपं गतो, भगवा चाहारपानादिकमारंभ दोषजातं सविस्तरं समस्तं कथितं साधूनां निरवयवृत्तिकं परिहारिकादिगुणरूपं कथितं स च पूर्वानुभूतकियानुष्ठानत्वात् जातजातिस्मरणः प्रत्येकबुद्धः संजातः इन्द्रनागाध्ययनं च प्ररूप्य आयुष्कक्षयेण सिद्धमेति संक्षेपार्थः । विस्तरार्थस्त्वावश्यक विवरणादवसेय इति । षष्ठं द्वारमधुना यतनालक्षणमाह जया लहुया गरुई अम्मडसीसेहऽदत्तभीएहिं । मरणभुवगमकरणं बंभे कप्पे समुत्पन्ना ॥ ८ ॥ For Private & Personal Use Only HORON गुणो यतमा ॥ ३ ॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138