Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्री नवपद लघुवृत्ति.
॥ ५ ॥
Jain Education I
सिद्धो हेतुः नैवम्, तत्र चैत्यवन्दनादिनैवावश्यकतार्थलात् यतो यदेवावश्यं कर्त्तव्यं तदेवावश्यकम् अवश्यकर्त्तव्यं च चैत्यपूजा वन्दनादि, यदि पुनरिदं षड्विधावश्यकमवश्यकर्तव्यतया श्रावकस्योपदिष्टमभविष्यत्तदा य एव परिवधावश्यककारी स एव श्रावकोऽभविष्यत्, न चैवम्, अविरतानामपि सामायिका कारिणां श्रावकत्वाभ्युपगमात्, अत्रोच्यते यदुक्तमुपाशकदशादावनुक्तत्वाच्छ्राव काणामावश्यकमयुक्तमिति तदयुक्तं, अनुपदिष्टत्वस्य सिद्धत्वात्, तथाहि यद्यप्युपासकदशादौ नोपदिष्टं तत्तेषां तथाप्यनुयोगद्वारेषु तदुपदिष्टं तथाहि " जं इमं समणे वा समणी वा सावए वा साविया वा तश्चित्ते तम्मणे जाव उभओ कालं छ. व्बई आवस्य करेंति से तं लोकोत्तरियं भावावस्स” ति, यच्चोक्तं - चत्यवन्दनादि श्रावकस्यावश्यकमिति तदप्यसङ्गतम्, “ अज्झ यण छक्कबग्गो ” इत्यादि तदेका र्थिक पदान्यासेन तस्य षड्विधत्वेन निश्चितत्वात् । उमास्वातिवाचकेनापन समर्थितत्वात्, तथाहि तेनाक्तं-" सम्यग्दर्शनसम्पन्नः षड्विधावश्यकनिरतश्च श्रावको भवती " ति गम्यते । " इत्यनेन श्राव काणां मतिक्रमणकर्त्तव्यता निर्णीता। तथैव पौर्णिमीयकादीनां प्रलापोऽपरोऽप्यभूत् यदुत देशविते. सूक्ष्मत्वात् तत्र न देशभङ्गरूपा तचः सम्भ नहि कुन्धुशरीरे क्षतमिति, तदपाकृतये अत्रैव प्रथमपञ्चाशके श्रीमद्भिः प्रयतितं तथैव श्रीमत्यानुपासक दशानां तावपि देश विरतादव विचारसम्भवस्य प्रतिपादनं कृतं तथा च तत्पाठ: - " अस्माभिरतिचारा व्याख्याताः सम्प्रदायात्, नवपदादिषु तथा दर्शनात्, “जारिसओ जइभेओ जह जायइ जहेव तत्थ दोसगुणा । जयणा जह अधारा भंगा तह भावणा नेया ॥ १ ॥ ” इत्यस्या आवश्यकचूया पूर्वगतगाथाया दर्शनात्, अतिचारशब्दस्य सर्वभङ्गे मायामसिद्धत्वाच्च
१. गूजराती १९८२.
For Private & Personal Use Only
****
उपो दूघात.
॥ ५ ॥
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 138