Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education International
कञ्चन प्रसिद्ध पूर्वजं मन्वानाः परगच्छद्वेषिणो यद्वा तद्वा मलपन्ति इत्यलमतिचसूर्या, परं गच्छोऽयमूकशसंज्ञितः न सिद्धान्तविरोद्धभाग् न च अनाप्तपुरुषमूल इति सुधिया पूर्वोक्तेनाभ्युह्यमिति ॥
प्रस्तुतप्रकरणकरणं सम्यक्त्वादिविषयज्ञानप्रेप्सूनां विस्तृत वनवता महोपकार्येव यद्यपि श्रीमद्भिरिभद्र सूरिवर्यैः पञ्चाशके श्रावकमज्ञप्तो आवश्यकविवरणे च श्रावकधर्म्मस्व विविधरूपतया प्रतिपादितत्त्वात् विशेषेण नोपयोगोऽस्य तथापि तदानीं तनकाले दुष्षमादोषप्रादुर्भूत पौर्णमीयकम तमूलानकर्तनाथ मौढिमारूढाया आवश्यकचूर्णौ धृतायाः पूर्वान्तर्गतगाथायाः पावल्यं वीक्ष्य सम्यक्त्वादिषु सर्वत्र तत् प्रदर्शनार्थमयं ग्रन्थः । यतः पञ्चाशदधिक सहस्रे वैक्रमीये वर्षाणामतिक्रमे जैनशासनाद् वहिर्भूताः पौर्णमीयकाः प्ररूपणां चक्रुः, यदुत न श्रावकैः प्रतिक्रमणं कार्यम्, समाहितं च स्वकल्पनया तैः श्रीअनुयोगद्वारोद्द्धिं समणेण सावरण य अवस्स कायन्त्रयं हवइ जम्हा । अंतो अहोनिसस्स य तम्हा आवस्यं नाम ।। १ " गाथासूत्रं चैत्यवन्दनादीनां आवश्यकताऽविर्भानेन, अत एव च श्रीमद्भिरभयदेवसूरिभिरपि प्रथमपञ्चाशत्तौ श्रावकाणां पडावश्यकमयमतिक्रमणव्यवस्थापनार्थमुपचक्रमे, तथा च 'तत्पाठः, -" षड्विधावश्यकमवश्ययिमिति सर्वत्र गम्यम्, चशब्दः समुच्चये, नन्वावश्यककरणमित्यसङ्गतं, श्रावकं प्रति व्रतादिवत्तस्यागमे विधेयतयाऽनुपदिष्टत्वात्, तथाहि - अस्योपासकदशादौ मूलागमे नोपदेशा ज्ञापकं चा (वा) पलभ्यते, तदुद्धाररूपे श्रावकमज्ञहयादौ च । तथेहव च श्रावकप्रतिदिनक्रियां प्रतिपादयताऽऽचार्येण 'चिइवंदणमो' इत्येतावदेवाक्तं, अथ ब्रूषे- "समणेण सावएण य अवस्सकायव्ययं हव जम्हा | अंतो अहोनिसस्स य तम्हा आवस्सयं नाम ॥ १ ॥ " इत्यस्यामनुयागद्वारगाथायां श्रावकस्य तदुपदिष्टमित्य
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 138