________________
पञ्चमः प्रस्तावः
७०९ तावच्चिय कुमुयमयंकनिम्मला विप्फुरंति गुणनिवहा । जाव परपत्थणाकलुसपंकलेवं न पावेंति ।।१।।
तावच्चिय पूइज्जइ गुरुत्तबुद्धीए परमभत्तीए ।
जावऽत्थित्तं सत्तुत्तणं व पयडेइ न पुरिसो ।।२।। तावच्चिय सुहिसयणत्तणाई दंसंति निच्छियं लोया । देहित्ति दुट्ठमक्खरजुयलं जा नेव जंपेइ ।।३।।
देहित्ति जंपिरेणं माणविमुक्केण विणयहीणेणं।
धम्मत्थवज्जिएण य जाएणवि को गुणो तेण? ||४|| तावदेव कुमुद-मृगाङ्कनिर्मलाः विस्फुरन्ति गुणनिवहाः । यावत् परप्रार्थनाकलुषपङ्कलेपं न प्राप्नुवन्ति ।।१।।
तावदेव पूज्यते गुरुत्वबुद्ध्या परमभक्त्या ।
यावदर्थित्वं शत्रुत्वमिव प्रकटयति न पुरुषः ।।२।। तावदेव सुहृत्-स्वजनत्वानि दर्शयन्ति निश्चितं लोकाः । 'देहि' इति दुष्टमक्षरयुगलं यावन्न जल्पति ।।३।।
'देहि' इति जल्पता मानविमुक्तेन विनयहीनेन । धर्मार्थवर्जितेन च जातेनाऽपि कः गुणः तेन ।।४।।
કુમુદ અને મૃગાંક સમાન નિર્મળ ગુણો ત્યાં સુધીજ સ્કુરાયમાન રહે છે કે જ્યાં સુધી પુરુષોને પર-પાર્થનારૂપ भलिन पं सातो नथी. (१)
પરમભક્તિ અને ગુરુત્વ બુદ્ધિથી પુરુષ ત્યાં સુધી જ પૂજાય છે કે જ્યાં સુધી તે શત્રુત્વ સમાન અર્થિત્વ = यायऽत्वने प्रगट २तो नथी. (२)
qणी दोजी त्यां सुधा ४ मित्रतानी 3 स्व४ नतानो ए पता छ । यो सुधा ‘देहि' = मापो म हुष्ट अक्षर युगल पोसतो नथी. (3) ____'देहि' में बोलना२, मान विनय भने धान मेवात पुरुषन॥ ४न्मयी ५५शुं विशेषता छ ? (४)