________________
षष्ठः प्रस्तावः
९११
यथा वनगजः स्नातो, निर्मले सलिलार्णवे। रजसा गुण्डते गात्रं, तद्वन्मांसस्य भक्षणम् ।।१३।।
प्रभासं पुष्करं गङ्गा, कुरुक्षेत्रं सरस्वती।
देविका चन्द्रभागा च, सिन्धुश्चैव महानदी ।।१४।। मलया यमुना चैव, नैमिषं च गया तथा । सरयू कौशिकं चैव, लौहित्यं च महानदम् ।।१५।।
एतैस्तीथैर्महर्द्धिक्यैः, कुर्याच्चैवाभिषेचनम् ।
अभक्षणं च मांसस्य, न च तुल्यं युधिष्ठिर! ||१६ ।। यो दद्यात्काञ्चनं मेरुं, कृत्स्नां चैव वसुन्धराम् । अभक्षणं च मांसस्य, न च तुल्यं युधिष्ठिर! ||१७।।
यथा वनगजः स्नातो, निर्मले सलिलार्णवे । रजसा गुण्डते गात्रं, तद्वन्मांसस्य भक्षणम् ।।१३।।
प्रभासं पुष्करं गङ्गा, कुरुक्षेत्रं सरस्वती।
देविका चन्द्रभागा च, सिन्धुश्चैव महानदी ।।१४।। मलया यमुना चैव, नैमिषं च गया तथा। सरयू कौशिकं चैव, लौहित्यं च महानदम् ।।१५।।
एतैस्तीर्थैर्महर्द्धिक्यैः, कुर्याच्चैवाभिषेचनम् ।
अभक्षणं च मांसस्य, न च तुल्यं युधिष्ठिर! ||१६ ।। यो दद्यात्काञ्चनं मेरुं, कृत्स्नां चैव वसुन्धराम् । अभक्षणं च मांसस्य, न च तुल्यं युधिष्ठिर! ।।१७।।
જેમ નિર્મળ જળાશયમાં વનગજ સ્નાન કરે અને તરત જ તે ધૂળથી ભરાઈ જાય છે, તેમ માંસભક્ષણનું દૂષણ सम४. (१3)
वजी प्रभास, पुष्४२, , ३क्षेत्र, सरस्वती, चंद्रमा-हेवी, सिंधु महानही, मलया, यमुना, नमिष, ગયાજી, સરયૂ, કૌશિક અને લૌહિત્ય મહાદ્રહ-એ મહદ્ધિક તીર્થોમાં સ્નાન કરે અને તે યુધિષ્ઠિર! માંસનું ભક્ષણ न . तो तेनु समान ३१ छे. (१४/१५/१७) ..
તેમજ જે સુવર્ણનો મેરૂ અને સમગ્ર પૃથ્વીનું દાન કરે અને માંસનું ભક્ષણ ન કરે, તો તે બંને તુલ્ય છે. (૧૭)