________________
१०१६
श्रीमहावीरचरित्रम पुव्वभवे नूण मए दाणं दिन्नं तवं च आयरियं । तस्स पभावेणेसा मणवंछियकज्जनिप्फत्ती ।।१।।
तहाहि-नरवइसम्माणेणं धणेण धन्नेण कोसविभवेण ।
पुत्ताइपरियणेण य पइदियहमहं पवड्ढामि ।।२।। पडिकूलोवि हु लोगो दंसणमेत्तेऽवि होइ अणुकूलो। अनिवारियपसराविहु निवडंति न आवया मज्झ ।।३।।
ता जावऽज्जवि पुव्वज्जियस्स कम्मस्स कुसलरूवस्स।
विज्जइ थेवोऽवि लवो जावऽज्जवि उज्जमो अत्थि ।।४।। जाव जणे सम्माणो जाव य रोगादओ न दूमिंति। जाव न विहडइ सरयब्भविब्भमा निच्छियं लच्छी ।।५।। पूर्वभवे नूनं मया दानं दत्तं तपः च आचरितम् । तस्य प्रभावेणैषा मनोवाञ्छितकार्यनिष्पत्तिः ।।१।।
तथाहि-नरपतिसन्मानेन धनेन धान्येन कोशविभवेन ।
पुत्रादिपरिजनेन च प्रतिदिनमहं प्रवर्धे ।।२।। प्रतिकूलः अपि लोकः दर्शनमात्रेऽपि भवति अनुकूलः। अनिवारितप्रसराऽपि खलु निपतन्ति न आपदः मयि ।।३।।
तस्माद् यावदद्यापि पूर्वाऽर्जितकर्मणः कुशलरूपस्य ।
विद्यते स्तोकोऽपि लवः यावद् अद्यापि उद्यमः अस्ति ।।४।। यावद् जने सन्मानः यावच्च रोगादयः न दुन्वन्ति । यावन्न विघटति शरदाभ्रविभ्रमा निश्चितं लक्ष्मीः ।।५।।
અહો! પૂર્વભવે મેં અવશ્ય દાન દીધું છે અને તપ આચર્યું છે કે જેના પ્રભાવે આ મનોવાંછિત કાર્યની સિદ્ધિ थ छ; (१)
॥२९॥ 3 २४-सन्मान, धन, धान्य, मं1२ मने पुत्र परिवारपडे हुं प्रतिसि वृद्धि पाभुं छ. (२)
પ્રતિકૂલ લોકો પણ જોવા માત્રથી અનુકૂળ થઇ જાય છે અને નિવારણ કર્યા વિના પણ મારી બધી આપદાઓ ५२।त थाय छ, (3)
તો પૂર્વપુણ્યનો અલ્પ ભાગ પણ જ્યાં સુધી હજી બાકી છે, ઉદ્યમ હજી થઇ શકે તેમ છે, (૪) લોકોમાં જ્યાં સુધી સન્માન છે, રોગાદિકનો પરાભવ નથી, જ્યાં સુધી શરદના વાદળા જેવી લક્ષ્મી વિદ્યમાન