Book Title: Mahavir Chariyam Part 03
Author(s): Gunchandra Gani
Publisher: Divyadarshan Trust
View full book text
________________
१०१४
श्रीमहावीरचरित्रम किंच-जइ खणमेत्तं नो दुंदुहीए सदं तया सुणिंतो सो। खवगस्सेणिं आरुहिय केवलं ता लहु लहंतो ।।४१।।
पत्तपहाणत्तणओ कणगं मोत्तूण तेण उ न अन्नं ।
भाववियलत्तणेण फलमहिणवसेट्ठिणा लद्धं ।।४२ ।। इय भो देवाणुपिया! चरणं दाणं च देवपूया य । कासकुसुमं व विहलं सव्वं चिय भावपरिहीणं ।।४३।। एवं केवलिणा पन्नत्ते जहागयं गओ सभाजणोत्ति | अलं वित्थरेणं, पत्थुयं भन्नइ-सो महावीरजिणो कमेण विहरमाणो गओ सुसुमारपुरं। तत्थ य असोगसंडंमि उज्जाणे असोगपावयस्स हेट्टओ पुढविसिलापट्टए कयअट्ठमभत्तस्स एगराइयं पडिमं पडिवन्नस्स
किञ्च-यदि क्षणमात्रं नो दुन्दुभ्याः शब्दं तदा अश्रोष्यत् सः । क्षपकश्रेणीम् आरुह्य केवलं तदा लघुः अलप्स्यत ।।४१ ।।
पात्रप्रधानत्वात् कनकं मुक्त्वा तेन तु नान्यद् ।
भावविकलत्वेन फलम् अभिनवश्रेष्ठिना लब्धम् ।।४२ ।। इति भोः देवानुप्रियाः! चरणं दानं च देवपूजा च ।
काशकुसुममिव विफलं सर्वमेव भावपरिहीनम् ।।४३।। एवं केवलिना प्रज्ञप्ते यथागतं गतः सभाजनः। अलं विस्तरेण। प्रस्तुतं भण्यते -
सः महावीरजिनः क्रमेण विहरमाणः गतः सुसुमारपुरम् । तत्र च अशोकखण्डे उद्याने अशोकपादपस्य अधः पृथिवीशिलापट्टे कृताऽष्टमभक्तस्य एकरात्रिकी प्रतिमां प्रतिपन्नस्य एकपुद्गलनिवेशिताऽनिमेष
વળી એક ક્ષણ વાર જો તેણે તે વખતે દુંદુભીનો શબ્દ ન સાંભળ્યો હોત તો ક્ષપકશ્રેણીએ આરૂઢ થઇને તે તરત अवशान पामत; (४१)
પણ અભિનવ શેઠને તો ભાવ-શૂન્યતાને લીધે પાત્ર (=પ્રભુ લેનારા છે તેની) પ્રધાનતાથી કનક સિવાય બીજું કંઈ ન મળ્યું; (૪૨) માટે હે દેવાનુપ્રિયો! ચારિત્ર, દાન કે દેવપૂજા એ ભાવ વિના બધું કાસકુસુમની જેમ વિફલ છે.” એમ કેવલીએ કહેતાં બધા સભાજનો યથાસ્થાને ગયા.
હવે મહાવીર અનુક્રમે વિચરતા સુસ્મારપુરમાં ગયા. ત્યાં અશોકખંડ ઉદ્યાનના અશોકવૃક્ષ નીચે પૃથ્વીરૂપ શિલાપટ્ટ પર અઠ્ઠમ તપ કરી, એકરાત્રિક પ્રતિમાએ રહેતાં, એક પુદ્ગલમાં અનિમિષ દૃષ્ટિ સ્થાપી, સિદ્ધશિલા

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468