SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ १०१४ श्रीमहावीरचरित्रम किंच-जइ खणमेत्तं नो दुंदुहीए सदं तया सुणिंतो सो। खवगस्सेणिं आरुहिय केवलं ता लहु लहंतो ।।४१।। पत्तपहाणत्तणओ कणगं मोत्तूण तेण उ न अन्नं । भाववियलत्तणेण फलमहिणवसेट्ठिणा लद्धं ।।४२ ।। इय भो देवाणुपिया! चरणं दाणं च देवपूया य । कासकुसुमं व विहलं सव्वं चिय भावपरिहीणं ।।४३।। एवं केवलिणा पन्नत्ते जहागयं गओ सभाजणोत्ति | अलं वित्थरेणं, पत्थुयं भन्नइ-सो महावीरजिणो कमेण विहरमाणो गओ सुसुमारपुरं। तत्थ य असोगसंडंमि उज्जाणे असोगपावयस्स हेट्टओ पुढविसिलापट्टए कयअट्ठमभत्तस्स एगराइयं पडिमं पडिवन्नस्स किञ्च-यदि क्षणमात्रं नो दुन्दुभ्याः शब्दं तदा अश्रोष्यत् सः । क्षपकश्रेणीम् आरुह्य केवलं तदा लघुः अलप्स्यत ।।४१ ।। पात्रप्रधानत्वात् कनकं मुक्त्वा तेन तु नान्यद् । भावविकलत्वेन फलम् अभिनवश्रेष्ठिना लब्धम् ।।४२ ।। इति भोः देवानुप्रियाः! चरणं दानं च देवपूजा च । काशकुसुममिव विफलं सर्वमेव भावपरिहीनम् ।।४३।। एवं केवलिना प्रज्ञप्ते यथागतं गतः सभाजनः। अलं विस्तरेण। प्रस्तुतं भण्यते - सः महावीरजिनः क्रमेण विहरमाणः गतः सुसुमारपुरम् । तत्र च अशोकखण्डे उद्याने अशोकपादपस्य अधः पृथिवीशिलापट्टे कृताऽष्टमभक्तस्य एकरात्रिकी प्रतिमां प्रतिपन्नस्य एकपुद्गलनिवेशिताऽनिमेष વળી એક ક્ષણ વાર જો તેણે તે વખતે દુંદુભીનો શબ્દ ન સાંભળ્યો હોત તો ક્ષપકશ્રેણીએ આરૂઢ થઇને તે તરત अवशान पामत; (४१) પણ અભિનવ શેઠને તો ભાવ-શૂન્યતાને લીધે પાત્ર (=પ્રભુ લેનારા છે તેની) પ્રધાનતાથી કનક સિવાય બીજું કંઈ ન મળ્યું; (૪૨) માટે હે દેવાનુપ્રિયો! ચારિત્ર, દાન કે દેવપૂજા એ ભાવ વિના બધું કાસકુસુમની જેમ વિફલ છે.” એમ કેવલીએ કહેતાં બધા સભાજનો યથાસ્થાને ગયા. હવે મહાવીર અનુક્રમે વિચરતા સુસ્મારપુરમાં ગયા. ત્યાં અશોકખંડ ઉદ્યાનના અશોકવૃક્ષ નીચે પૃથ્વીરૂપ શિલાપટ્ટ પર અઠ્ઠમ તપ કરી, એકરાત્રિક પ્રતિમાએ રહેતાં, એક પુદ્ગલમાં અનિમિષ દૃષ્ટિ સ્થાપી, સિદ્ધશિલા
SR No.022721
Book TitleMahavir Chariyam Part 03
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy