Book Title: Mahavir Chariyam Part 03
Author(s): Gunchandra Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 456
________________ सप्तमः प्रस्तावः १०७१ आकालियमजसं, न चिंतियं धम्मविरुद्धं, अहवा किमेएण दुट्ठचेट्ठियविकत्थणेण?, भो वेज्ज! साहेसु को संपयं उवाओ जेण एवं सल्लमवणिज्जइ?। अन्नं च सल्लेण जएक्कपहुस्स कन्नविवरंतरं उवगएण। अणवरयं मह हिययं भिज्जइ एत्तो महाभाग! ।।१।। अलियं उल्लवइ जणो जस्स वणो वेयणा हवइ तस्स | जं सामिणा ससल्लेण दुक्खिओऽहं दढं जाओ ।।२।। परमत्थेण इमो च्चिय जीयं माया पिया य सयणो य । नाहो सरणं ताणं ता एत्तो किं परं परमं? ||३|| आचरतया न गणितः दुर्गतिनिपतनतीक्ष्णाऽसङ्ख्यदुःखाऽऽगमः, न प्रेक्षितम् आकालिकम् अयशः, न चिन्तितं धर्मविरुद्धम्, अथवा किम् एतेन दुष्टचेष्टितविकत्थनेन? भोः वैद्य! कथय कः साम्प्रतं उपायः येन एतत् शल्यम् अपनीयते? | अन्यच्च शल्येन जगदेकप्रभोः कर्णविवरान्तरम् उपगतेन । अनवरतं मम हृदयं भिद्यते एतेन महाभाग! ।।१।। अलीकम् उल्लपति जनः यस्य व्रणः वेदना भवति तस्य । यत् स्वामिना सशल्येन दुःखितः अहं दृढं जातः ।।२।। परमार्थेन अयमेव जीवनं, माता, पिता च स्वजनः च । नाथः, शरणं, त्राणं ततः अस्मात् किं परं परमम्? ।।३।। ધર્મવિરુદ્ધતાનો પણ વિચાર ન કર્યો. અથવા તો એ દુષ્ટ ચેષ્ટિતની નિંદા કરવાથી શું? હે વૈદ્ય! હવે તેવો ઉપાય બતાવો કે જેથી એ શલ્ય દૂર થાય, કારણ કે ભગવંતના કર્ણ-વિવરમાં શલ્ય રહેતાં, હે મહાભાગ! મારું હૃદય સતત ભેદાય છે. (૧) લોકો ખોટું બોલતા લાગે છે કે જેને વણ હોય તેને વેદના થાય; કારણ કે આ તો સ્વામી સશલ્ય છતાં મને मारे दु:५५ थाय छे. (२) વળી પરમાર્થથી તો એ જ મારા જીવિત, માતા, પિતા, સ્વજન, નાથ, શરણ અને ત્રાણ-રક્ષણરૂપ છે, તો એ ४२i बीहुँ श्रेष्ठ शुंडs A3 ? (3)

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468