Book Title: Mahavir Chariyam Part 03
Author(s): Gunchandra Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 461
________________ १०७६ श्रीमहावीरचरित्रम् इयाणिं सयलंपि तवोविहाणं जं जहा भगवया समायरियं तं तहा संकलिऊण भणिज्जइ नव किर चाउम्मासे छक्किर दोमासीए उवासी य। बारस य मासियाई बावत्तरि अद्धमासाइं ।।१।। एगं किर छम्मासं दो किर तेमासिए उवासी य। अड्ढाइज्जा य दुवे दो चेव दिवड्डमासाइं ।।२।। भदं च महाभदं पडिमं तत्तो य सव्वओभदं । दो चत्तारि दसेव य दिवसे ठासी य अणुबद्धं ।।३।। ___गोयरमभिग्गहजुयं खवणं छम्मासियं च कासी य । पंचदिवसेहिं ऊणं कोसंबीए वरपुरीए ।।४।। दस दो य किर महप्पा ठाइ मुणी एगराइयं पडिमं । अट्ठमभत्तेण जई एक्केक्कं चरिमराईयं ।।५।। इदानीं सकलमपि तपोविधानं यद् यथा भगवता समाचरितं तत्तथा सङ्कलय्य भण्यते नव किल चातुर्मासानि षट् किल द्विमासिकानि उपोषितानि च। द्वादशः च मासिकानि द्विसप्ततीः अर्धमासिकानि ।।१।। एकं किल षट्मासं, द्वे किल त्रिमासिके उपोषितानि च। सार्धद्वये च द्वे, द्वे चैव द्व्यर्धमासे ।।२।। भद्रां च महाभद्रां प्रतिमां ततश्च सर्वतोभद्राम् । द्वौ चतुरः दशैव च दिवसान् स्थितः च अनुबद्धम् ।।३।। गोचरम् अभिग्रहयुतं क्षपणं षड्मासिकं च अकरोच्च । पञ्चदिवसैः उनं कौशाम्ब्यां वरपुर्याम् ।।४।। दश द्वि च किल महात्मा स्थितः मुनिः एकरात्रिकी प्रतिमायाम् । अष्टमभक्तेन यदि एकैकं चरमरात्रिकीम् ।।५।। હવે ભગવંતને બધું તપોવિધાન જે પ્રમાણે આચર્યું તે રીતે સંકલનાપૂર્વક તે કહેવામાં આવે છે :वीर ४िनेश्वरे नव यातुमासी-त५, ७ भासी, पार भासभा , पडोतर अभासी, (१) में. ७ मासी, त्रिभासी, अढीमासी अघोढमासी. (२) વળી અદ્યાશી દિવસમાં બે ભદ્રપ્રતિમા, ચાર મહાભદ્ર અને દશ સર્વતોભદ્ર પ્રતિમાએ પ્રભુ રહ્યા. (૩) પાંચ દિવસ ન્યૂન અભિગ્રહયુક્ત છ માસીનું પારણું ભગવંતે કૌશાંબી નગરીમાં કર્યું. (૪) મહાત્મા મુનિ એક રાત્રિની બાર પ્રતિમા વહે છે, પણ અઠ્ઠમ હોય તો એકેક ચરમરાત્રિએ પ્રતિમા આદરે. (પ)

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468