SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ १०७६ श्रीमहावीरचरित्रम् इयाणिं सयलंपि तवोविहाणं जं जहा भगवया समायरियं तं तहा संकलिऊण भणिज्जइ नव किर चाउम्मासे छक्किर दोमासीए उवासी य। बारस य मासियाई बावत्तरि अद्धमासाइं ।।१।। एगं किर छम्मासं दो किर तेमासिए उवासी य। अड्ढाइज्जा य दुवे दो चेव दिवड्डमासाइं ।।२।। भदं च महाभदं पडिमं तत्तो य सव्वओभदं । दो चत्तारि दसेव य दिवसे ठासी य अणुबद्धं ।।३।। ___गोयरमभिग्गहजुयं खवणं छम्मासियं च कासी य । पंचदिवसेहिं ऊणं कोसंबीए वरपुरीए ।।४।। दस दो य किर महप्पा ठाइ मुणी एगराइयं पडिमं । अट्ठमभत्तेण जई एक्केक्कं चरिमराईयं ।।५।। इदानीं सकलमपि तपोविधानं यद् यथा भगवता समाचरितं तत्तथा सङ्कलय्य भण्यते नव किल चातुर्मासानि षट् किल द्विमासिकानि उपोषितानि च। द्वादशः च मासिकानि द्विसप्ततीः अर्धमासिकानि ।।१।। एकं किल षट्मासं, द्वे किल त्रिमासिके उपोषितानि च। सार्धद्वये च द्वे, द्वे चैव द्व्यर्धमासे ।।२।। भद्रां च महाभद्रां प्रतिमां ततश्च सर्वतोभद्राम् । द्वौ चतुरः दशैव च दिवसान् स्थितः च अनुबद्धम् ।।३।। गोचरम् अभिग्रहयुतं क्षपणं षड्मासिकं च अकरोच्च । पञ्चदिवसैः उनं कौशाम्ब्यां वरपुर्याम् ।।४।। दश द्वि च किल महात्मा स्थितः मुनिः एकरात्रिकी प्रतिमायाम् । अष्टमभक्तेन यदि एकैकं चरमरात्रिकीम् ।।५।। હવે ભગવંતને બધું તપોવિધાન જે પ્રમાણે આચર્યું તે રીતે સંકલનાપૂર્વક તે કહેવામાં આવે છે :वीर ४िनेश्वरे नव यातुमासी-त५, ७ भासी, पार भासभा , पडोतर अभासी, (१) में. ७ मासी, त्रिभासी, अढीमासी अघोढमासी. (२) વળી અદ્યાશી દિવસમાં બે ભદ્રપ્રતિમા, ચાર મહાભદ્ર અને દશ સર્વતોભદ્ર પ્રતિમાએ પ્રભુ રહ્યા. (૩) પાંચ દિવસ ન્યૂન અભિગ્રહયુક્ત છ માસીનું પારણું ભગવંતે કૌશાંબી નગરીમાં કર્યું. (૪) મહાત્મા મુનિ એક રાત્રિની બાર પ્રતિમા વહે છે, પણ અઠ્ઠમ હોય તો એકેક ચરમરાત્રિએ પ્રતિમા આદરે. (પ)
SR No.022721
Book TitleMahavir Chariyam Part 03
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy