SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ १०७७ सप्तमः प्रस्तावः दो चेव य छट्ठसए अउणातीसे उवासिया भयवं। न कयाइ निच्चभत्तं चउत्थभत्तं च से आसि ।।६।। बारस वरिसे अहिए छटुं भत्तं जहन्नयं आसि । सव्वं च तवोकम्मं अपाणियं आसि वीरस्स ।।७।। तिन्नि सए दिवसाणं अउणापण्णे उ पारणाकालो। उक्कुडुयनिसज्जाणं ठियपडिमाणं सए बहुए ।।८।। इय एत्तियमेत्तं पव्वज्जादिणाउ आरब्भ सव्वग्गेण छउमत्थकालियाए भगवया तवचरणमायरियति ।। संपयं पारद्धं भणिज्जइ अह मज्झिमपावासन्निवेसाओ दुस्सहपरीसहनिसासंतमसं हणिऊण जिणदिवायरो समुम्मिलंतसमहिगाभिरामदेहप्पहापडलपयासियदिसामुहो नीहरिऊण अणिययविहारेण विहरंतो द्वौ एव च षष्ठशताः एकोनत्रिंशद् उपोषिताः भगवान् । न कदापि नित्यभक्तं चतुर्थभक्तं च तस्य आसीत् ।।६।। द्वादश वर्षे अधिके षष्ठं भक्तं जघन्यकम् आसीत् । सर्वं च तपःकर्म अपानीयं आसीत् वीरस्य ।।७।। त्रीणि शतानि दिवसानाम् एकोनपञ्चाशत् तु पारणककालः । उत्कुटिकानिषद्यायां स्थितप्रतिमायां सदा बहुधा ।।८।। इति एतावन्मानं प्रव्रज्यादिनाद् आरभ्य सर्वाग्रेण छद्मस्थकाले भगवता तपश्चरणम् आचरितम् । साम्प्रतं प्रारब्धं भण्यते - अथ मध्यमपापासन्निवेशतः दुःसहपरीषहनिशासत्तमः हत्वा जिनदिवाकरः समुन्मिलत्समधिकाऽभिरामदेहप्रभापटलप्रकाशितदिङ्मुखः निहृत्य अनियतविहारेण विहरन् सम्प्राप्तः समुत्तुङ्गप्राकार ભગવંતે બસો ઓગણત્રીશ છઠ્ઠ કર્યા, પણ કોઇવાર નિત્યભોજન કે એક ઉપવાસનું પારણું તેમણે કરેલ નહિ. (७) અધિક બાર વરસ તેમણે જઘન્ય છઢ-ભક્ત કરેલ. એ બધું તપોવિધાન પ્રભુએ વિના પાણીએ કર્યું. (૭) બધા મળીને ત્રણસો ઓગણપચાશ તેમણે પારણાં કર્યો. અને બહુધા સદા ઉત્કટુકાસને જ તે પ્રતિમાએ રહેતા હતા. (૮) આ બધું પ્રવજ્યાના દિવસથી માંડી, પ્રભુએ છદ્મસ્થાવસ્થામાં તપોવિધાન આચર્યું. હવે પ્રસ્તુત કથા કહે છે. પછી મધ્યમ પાવા-સંનિવેશથી નીકળી, દુસ્સહ પરીષહરૂપ અંધકારને હણી, જિનદિવાકર, અધિક પ્રકાશતી દેહપ્રભાથી દિશાઓને ઉજ્જવળ કરતાં અનિયત વિહારથી, ઉચા પ્રકારથી ગગન સાથે વાતો કરનાર, વિવિધ
SR No.022721
Book TitleMahavir Chariyam Part 03
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy