SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ सप्तमः प्रस्तावः पत्तो। तं च उज्जाणं महाभेरवंति पसिद्धिं गयं, देवउलं च तत्थ लोगेण कयं । एवंविहावयाणं हवंति जय भायणं जिणिंदावि । ता थोवाकेऽविहु कीस जणो वहइ संतावं ? ।।१।। जइ एक्कसिंपि कयदुक्कयस्स एवंविहो दुहविवागो । ता असमंजसकिच्चेसुं पइदिणं कह जणो रमइ ? ।।२।। अतुलियबलकलिएणवि जिणेण तिव्वावयं सहंतेण । सहणे च्चिय कम्मविणिज्जरत्ति पडिवज्जइ जणेण ||३|| एवं च भगवओ वद्धमाणसामिस्स परीसहाणं जहन्नगाणं मज्झे उवरि कडपूयणासीयं मज्झिमगाण व कालचक्कं उक्कोसगाण य इमं चेव सल्लुद्धरणंति । एवं गोवालेण मूलाओ आरद्धा उवसग्गा गोवालेण चेव निट्ठियत्ति । एवं ता उवसग्गाण संकलणा भणिया । गतम्, देवकुलं च तत्र लोकेन कृतम् । एवंविधाऽऽपदां भवन्ति यदि भाजनं जिनेन्द्राः अपि । ततः स्तोकाऽऽतङ्केऽपि खलु कस्माद् जनः वहति सन्तापम् ।।१।। १०७५ यदि एकस्य अपि कृतदुष्कृतस्य एवंविधः दुःखविपाकः । ततः असमञ्जसकृत्येषु प्रतिदिनं कथं जनः रमते ? ||२|| अतुलितबलकलितेनाऽपि जिनेन तीव्राऽऽपदम् सहमानेन । सहमाने एव कर्मविनिर्जरा इति प्रतिपद्यते जनेन ||३|| एवं च भगवतः वर्द्धमानस्वामिनः परीषहानां जघन्यानां मध्ये उपरि कटपूतनाशीतम्, मध्यमानां च कालचक्रम्, उत्कृष्टानां च इदमेव शल्योद्धरणम् इति । एवं गोपालेन मूलतः आरब्धाः उपसर्गाः गोपालेन एव निष्ठिताः इति । एवं तावद् उपसर्गाणां सङ्कलना भणिता । અને લોકોએ ત્યાં દેવળ કરાવ્યું. જો જિવેંદ્રો પણ આવી આપાના ભાજન થાય છે, તો અલ્પ આપદ્યમાં લોકો સંતાપ શા માટે કરતા હશે? (૧) જો એક વાર કરેલ દુષ્કૃતનો આવો દુઃખ-વિપાક થાય છે, તો લોકો પ્રતિદિન અકૃત્યોમાં કેમ રમતા હશે? (૨) અતુલ બળશાળી છતાં તીવ્ર આપદાને સહન કરતા જિનેશ્વર એમ બોધ આપે છે કે સહન કરવાથી કર્મની નિર્જરા થાય, માટે લોકોએ એ વાત સ્વીકારવાની છે. (૩) એ રીતે ભગવંતને પડેલ જઘન્ય ઉપસર્ગોમાં કટપૂતનાનું ચૈત્ય, મધ્યમોમાં કાલચક્ર અને ઉત્કૃષ્ટોમાં એ શલ્યોદ્વાર. એમ ગોવાળથી શરૂ થયેલા ઉપસર્ગો, ગોપાળના હાથે સમાપ્ત થયા. એ ઉપસર્ગોની સંકલના કહી બતાવી.
SR No.022721
Book TitleMahavir Chariyam Part 03
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy