Book Title: Mahavir Chariyam Part 03
Author(s): Gunchandra Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 412
________________ सप्तमः प्रस्तावः १०२७ उत्तरपुरच्छिमंमि दिसिविभागे, समारद्धो वेउब्वियसमुग्घाओ, विउव्वियं चेगं महंतं घोरायारं जोयणलक्खप्पमाणमेत्तं सरीरं। तं च केरिसं? उत्तुंगघोरसीसग्गभागघोलंतकुंतलकलावं । अंजणगिरिसिहरं पिव नवमेहसमूहपरियरियं ।।१।। अइघोरवयणकंदरफुरंतदाढाकडप्पदुप्पेच्छं। वयणुच्छलंतपज्जलियजलणजालाकलाविल्लं ।।२।। दिसिचक्कमुक्कउब्भडभुयदंडक्कंततारयाचक्कं । उरपंजररुंदत्तणपच्छाइयसूरकरपसरं ।।३।। मनोरथाः, अतः इच्छामि तव निश्रया पुरन्दरं हतपराक्रमम्, परिमुक्तप्रभुत्वाऽभिरामम् इदानीं कर्तुम्' इति भणित्वा अपक्रान्तः उत्तरपश्चिमे दिग्विभागे, समारब्धः वैक्रियसमुद्घातः, विकुर्वितं च एकं महत् घोराऽऽकारं योजनलक्षप्रमाणमात्रं शरीरम्। तच्च कीदृशम् उत्तुङ्गघोरशीर्षाग्रभागघोलयत्कुन्तलकलापम् । अञ्जनगिरिशिखरमिव नवमेघसमूहपरिवृत्तम् ।।१।। अतिघोरवदनकन्दरा-स्फुरदंष्ट्राकलापदुप्रेक्ष्यम् । वदनोच्छलत्प्रज्वलितज्वलनज्वालाकलापकम् ।।२।। दिक्चक्रमुक्तोद्भटभुजदण्डाऽऽक्रान्ततारकचक्रम् । उरः पञ्जर विस्तार प्रच्छादितसूर्यकरप्रसरम् ।।३।। દિશાભાગમાં જતાં તેણે વૈક્રિય-સમુઘાત કરવા માંડ્યો અને એક લક્ષ યોજનપ્રમાણ મોટું ઘોરાકાર શરીર વિકુવ્યું કે જે ઉંચા ઘોર મસ્તકાગ્રે ઘૂમતા કેશ-કલાપયુક્ત, અંજનગિરિના શિખર સમાન તથા નવીન મેઘસમૂહ સદશ, (૧) અતિઘોર મુખકંદરામાં સ્કુરાયમાન દાઢાઓવડે દુષ્પક્ષ્ય, મુખથકી ઉછળતી જવલિતાગ્નિની જ્વાળાઓથી व्याप्त, (२) | દિશાઓમાં ઉછાળેલ ઉત્કટ ભુજદંડથી તારાચક્રને આક્રાંત કરનાર, વિશાલ ઉર-પંજરથી રવિકિરણના प्रया२ने माहित ४२नार, (3)

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468