________________
सप्तमः प्रस्तावः
१०२७ उत्तरपुरच्छिमंमि दिसिविभागे, समारद्धो वेउब्वियसमुग्घाओ, विउव्वियं चेगं महंतं घोरायारं जोयणलक्खप्पमाणमेत्तं सरीरं। तं च केरिसं?
उत्तुंगघोरसीसग्गभागघोलंतकुंतलकलावं । अंजणगिरिसिहरं पिव नवमेहसमूहपरियरियं ।।१।।
अइघोरवयणकंदरफुरंतदाढाकडप्पदुप्पेच्छं।
वयणुच्छलंतपज्जलियजलणजालाकलाविल्लं ।।२।। दिसिचक्कमुक्कउब्भडभुयदंडक्कंततारयाचक्कं । उरपंजररुंदत्तणपच्छाइयसूरकरपसरं ।।३।।
मनोरथाः, अतः इच्छामि तव निश्रया पुरन्दरं हतपराक्रमम्, परिमुक्तप्रभुत्वाऽभिरामम् इदानीं कर्तुम्' इति भणित्वा अपक्रान्तः उत्तरपश्चिमे दिग्विभागे, समारब्धः वैक्रियसमुद्घातः, विकुर्वितं च एकं महत् घोराऽऽकारं योजनलक्षप्रमाणमात्रं शरीरम्। तच्च कीदृशम्
उत्तुङ्गघोरशीर्षाग्रभागघोलयत्कुन्तलकलापम् । अञ्जनगिरिशिखरमिव नवमेघसमूहपरिवृत्तम् ।।१।।
अतिघोरवदनकन्दरा-स्फुरदंष्ट्राकलापदुप्रेक्ष्यम् ।
वदनोच्छलत्प्रज्वलितज्वलनज्वालाकलापकम् ।।२।। दिक्चक्रमुक्तोद्भटभुजदण्डाऽऽक्रान्ततारकचक्रम् । उरः पञ्जर विस्तार प्रच्छादितसूर्यकरप्रसरम् ।।३।।
દિશાભાગમાં જતાં તેણે વૈક્રિય-સમુઘાત કરવા માંડ્યો અને
એક લક્ષ યોજનપ્રમાણ મોટું ઘોરાકાર શરીર વિકુવ્યું કે જે ઉંચા ઘોર મસ્તકાગ્રે ઘૂમતા કેશ-કલાપયુક્ત, અંજનગિરિના શિખર સમાન તથા નવીન મેઘસમૂહ સદશ, (૧)
અતિઘોર મુખકંદરામાં સ્કુરાયમાન દાઢાઓવડે દુષ્પક્ષ્ય, મુખથકી ઉછળતી જવલિતાગ્નિની જ્વાળાઓથી व्याप्त, (२)
| દિશાઓમાં ઉછાળેલ ઉત્કટ ભુજદંડથી તારાચક્રને આક્રાંત કરનાર, વિશાલ ઉર-પંજરથી રવિકિરણના प्रया२ने माहित ४२नार, (3)