SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ सप्तमः प्रस्तावः १०२७ उत्तरपुरच्छिमंमि दिसिविभागे, समारद्धो वेउब्वियसमुग्घाओ, विउव्वियं चेगं महंतं घोरायारं जोयणलक्खप्पमाणमेत्तं सरीरं। तं च केरिसं? उत्तुंगघोरसीसग्गभागघोलंतकुंतलकलावं । अंजणगिरिसिहरं पिव नवमेहसमूहपरियरियं ।।१।। अइघोरवयणकंदरफुरंतदाढाकडप्पदुप्पेच्छं। वयणुच्छलंतपज्जलियजलणजालाकलाविल्लं ।।२।। दिसिचक्कमुक्कउब्भडभुयदंडक्कंततारयाचक्कं । उरपंजररुंदत्तणपच्छाइयसूरकरपसरं ।।३।। मनोरथाः, अतः इच्छामि तव निश्रया पुरन्दरं हतपराक्रमम्, परिमुक्तप्रभुत्वाऽभिरामम् इदानीं कर्तुम्' इति भणित्वा अपक्रान्तः उत्तरपश्चिमे दिग्विभागे, समारब्धः वैक्रियसमुद्घातः, विकुर्वितं च एकं महत् घोराऽऽकारं योजनलक्षप्रमाणमात्रं शरीरम्। तच्च कीदृशम् उत्तुङ्गघोरशीर्षाग्रभागघोलयत्कुन्तलकलापम् । अञ्जनगिरिशिखरमिव नवमेघसमूहपरिवृत्तम् ।।१।। अतिघोरवदनकन्दरा-स्फुरदंष्ट्राकलापदुप्रेक्ष्यम् । वदनोच्छलत्प्रज्वलितज्वलनज्वालाकलापकम् ।।२।। दिक्चक्रमुक्तोद्भटभुजदण्डाऽऽक्रान्ततारकचक्रम् । उरः पञ्जर विस्तार प्रच्छादितसूर्यकरप्रसरम् ।।३।। દિશાભાગમાં જતાં તેણે વૈક્રિય-સમુઘાત કરવા માંડ્યો અને એક લક્ષ યોજનપ્રમાણ મોટું ઘોરાકાર શરીર વિકુવ્યું કે જે ઉંચા ઘોર મસ્તકાગ્રે ઘૂમતા કેશ-કલાપયુક્ત, અંજનગિરિના શિખર સમાન તથા નવીન મેઘસમૂહ સદશ, (૧) અતિઘોર મુખકંદરામાં સ્કુરાયમાન દાઢાઓવડે દુષ્પક્ષ્ય, મુખથકી ઉછળતી જવલિતાગ્નિની જ્વાળાઓથી व्याप्त, (२) | દિશાઓમાં ઉછાળેલ ઉત્કટ ભુજદંડથી તારાચક્રને આક્રાંત કરનાર, વિશાલ ઉર-પંજરથી રવિકિરણના प्रया२ने माहित ४२नार, (3)
SR No.022721
Book TitleMahavir Chariyam Part 03
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy