Book Title: Mahavir Chariyam Part 03
Author(s): Gunchandra Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 392
________________ सप्तमः प्रस्तावः भूयाणंदो य तहिं भुयगवई भगवओ भवभएण। भत्तिभरनिब्भरंगो पूयामहिमं पयट्टेइ ||६|| अह तत्थेव पुरीए सावगधम्मंमि बद्धपडिबंधो । दक्खिन्न-दया-पसमाइपवरगुणरयणरयणनिही ।।७।। नामेण जुन्नसेट्टी सुसावगो वसइ विस्सुयजसोहो । अन्नो मिच्छादिट्ठी अहिणवसेट्ठित्ति नामेण ||८|| जुम्मं । एगम्मि वासरंमी कज्जवसा नयरि बाहि नीहरिओ । सो जुन्नसेट्ठी सड्ढो परमवियड्ढो गुणड्डो य ।।९।। पेच्छइ कंचणसच्छहसरीरकरपसरभरियनहविवरं । नीसेसलक्खणधरं उस्सग्गठियं महावीरं ||१०|| भूतानन्दश्च तत्र भुजगपतिः भगवतः भवभयेन । भक्तिभरनिर्भराङ्गः पूजामहिमानं प्रवर्तयति ।।६। अथ तत्रैव पुर्यां श्रावकधर्मे बद्धप्रतिबन्धः । दाक्षिण्य-दया-प्रशमादिप्रवरगुणरत्नरत्ननिधिः ।।७।। नाम्ना जीर्णश्रेष्ठी सुश्रावकः वसति विश्रुतयशः ओघः । अन्यः मिथ्यादृष्टिः अभिनवश्रेष्ठी इति नाम्ना ||८|| युग्मम् । एकस्मिन् वासरे कार्यवशाद् नगर्याः बहिः निहृतः । सः जीर्णश्रेष्ठी श्राद्धः परमविदग्धः गुणाढ्यश्च || ९ || प्रेक्षते कञ्चनसदृशशरीरकरप्रसरभृतनभविवरम् । निःशेषलक्षणधरम् कायोत्सर्गस्थितं महावीरम् ।।१०।। १००७ ત્યાં ભક્તિભાવે ભૂતાનંદ ભુજંગપતિએ ભવભયથી બચવા માટે પ્રભુનો પૂજા-મહિમા પ્રવર્તાવ્યો. (૬) એવામાં તે જ નગરીમાં શ્રાવકધર્મનો પૂર્ણ ઉપાસક, દાક્ષિણ્ય, દયા, પ્રશમાદિક પ્રવર ગુણ-રત્નોનો ભંડાર તથા યશ-કીર્તિથી વિખ્યાત એવો જીર્ણશેઠ નામે સુશ્રાવક રહેતો અને બીજો અભિનવશ્રેષ્ઠી નામે મિથ્યાત્વી શેઠ हतो. (७/८) એક દિવસે ૫૨મ હોંશિયાર અને ગુણાત્ચ એવો જીર્ણશ્રેષ્ઠી શ્રાવક કંઇ કાર્યવશે નગરીની બહાર નીકળ્યો. (૯) ત્યાં કાંચન સમાન દેહકાંતિથી દિશાઓને પ્રકાશિત કરનાર, સમસ્ત લક્ષણો ધરનાર અને કાયોત્સર્ગે રહેલા એવા શ્રીમહાવી૨ને તેણે જોયા. (૧૦)

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468