SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ षष्ठः प्रस्तावः ९११ यथा वनगजः स्नातो, निर्मले सलिलार्णवे। रजसा गुण्डते गात्रं, तद्वन्मांसस्य भक्षणम् ।।१३।। प्रभासं पुष्करं गङ्गा, कुरुक्षेत्रं सरस्वती। देविका चन्द्रभागा च, सिन्धुश्चैव महानदी ।।१४।। मलया यमुना चैव, नैमिषं च गया तथा । सरयू कौशिकं चैव, लौहित्यं च महानदम् ।।१५।। एतैस्तीथैर्महर्द्धिक्यैः, कुर्याच्चैवाभिषेचनम् । अभक्षणं च मांसस्य, न च तुल्यं युधिष्ठिर! ||१६ ।। यो दद्यात्काञ्चनं मेरुं, कृत्स्नां चैव वसुन्धराम् । अभक्षणं च मांसस्य, न च तुल्यं युधिष्ठिर! ||१७।। यथा वनगजः स्नातो, निर्मले सलिलार्णवे । रजसा गुण्डते गात्रं, तद्वन्मांसस्य भक्षणम् ।।१३।। प्रभासं पुष्करं गङ्गा, कुरुक्षेत्रं सरस्वती। देविका चन्द्रभागा च, सिन्धुश्चैव महानदी ।।१४।। मलया यमुना चैव, नैमिषं च गया तथा। सरयू कौशिकं चैव, लौहित्यं च महानदम् ।।१५।। एतैस्तीर्थैर्महर्द्धिक्यैः, कुर्याच्चैवाभिषेचनम् । अभक्षणं च मांसस्य, न च तुल्यं युधिष्ठिर! ||१६ ।। यो दद्यात्काञ्चनं मेरुं, कृत्स्नां चैव वसुन्धराम् । अभक्षणं च मांसस्य, न च तुल्यं युधिष्ठिर! ।।१७।। જેમ નિર્મળ જળાશયમાં વનગજ સ્નાન કરે અને તરત જ તે ધૂળથી ભરાઈ જાય છે, તેમ માંસભક્ષણનું દૂષણ सम४. (१3) वजी प्रभास, पुष्४२, , ३क्षेत्र, सरस्वती, चंद्रमा-हेवी, सिंधु महानही, मलया, यमुना, नमिष, ગયાજી, સરયૂ, કૌશિક અને લૌહિત્ય મહાદ્રહ-એ મહદ્ધિક તીર્થોમાં સ્નાન કરે અને તે યુધિષ્ઠિર! માંસનું ભક્ષણ न . तो तेनु समान ३१ छे. (१४/१५/१७) .. તેમજ જે સુવર્ણનો મેરૂ અને સમગ્ર પૃથ્વીનું દાન કરે અને માંસનું ભક્ષણ ન કરે, તો તે બંને તુલ્ય છે. (૧૭)
SR No.022721
Book TitleMahavir Chariyam Part 03
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy