________________
७४६
श्रीमहावीरचरित्रम् अह वेरिसु दोसकरणत्तणेण कोवो समुल्लसइ तुम्ह । कोवेच्चिय किं को न कुणह दुक्खेक्कहेउंमि? ।।५।।
न चलइ गरुयाण मणो अवराहपए अईव गरुएवि ।
जह जलहरेण खुब्भुइ गिरिसरिया तह न नइनाहो ||६|| तथा-अवयारे अवयारो जं कीरइ एस नीयववहारो। उवयारकारगच्चिय गरुया अवयारिणि जणेऽवि ।।७।।
इहरा विसेसलंभो उत्तमनीयाण कह णु जाएज्जा!। न हि एगरूववत्थुमि होइ विविहाभिहाणाई ।।८।।
अथ वैरिषु दोषकरणत्वेन कोपः समुल्लसति युवयोः। कोपे एव किं कोपं न कुरुथः दुःखैकहेतौ ।।५।।
न चलति गुरुकानां मनः अपराधपदे अतीवगुरुकेऽपि ।
यथा जलधरेण क्षुभ्यति गिरिसरित् तथा न नरनाथः ।।६।। तथा-अपकारे अपकारः यत् क्रियते एषः नीचव्यवहारः । उपकारकारका एव गुरुकाः अपकारिणि जनेऽपि ।।७।।
इतरथा विशेषलाभः उत्तम-नीचयोः कथं ननु ज्ञायेत। न हि एकरूपवस्तुनि भवति विविधाऽभिधानानि ।।८।।
વળી વૈરીઓમાં દોષ પ્રગટ કરનાર હોવાથી કોપ પણ તમારામાં ઉછળી રહ્યો છે. અરે! દુઃખના એક ॥२९॥३५ (३री) मे ५ 3५२ ४ तमे भी दावत नथी? (५)
બહુ ભારે અપરાધના સ્થાને પણ મોટા જનોનું મન વિકૃત-ચલાયમાન થતું નથી. જલધરથી જેમ ગિરિસરિતા क्षाम. पा. तेम महासागर न जमणे. (७)
અપકાર પ્રત્યે જે અપકાર કરવો, એ તો નીચ વ્યવહાર છે. મહાપુરુષો તો અપકારી જનપર પણ ઉપકારજ ३२ छ. (७)
જો એમ ન હોય તો ઉત્તમ અને નીચ જનોનો ભેદ કેમ જાણવામાં આવે? કારણ કે એકરૂપ વસ્તુમાં વિવિધ (=विरोधी) शय्यार थता नथी. (८)