________________
षष्ठः प्रस्तावः
८५९
तहविहु इमं सुणिज्जइ जत्थागिति तत्थ निवसइ गुणोहो। ता नूण मूढयाए एए एयं कयत्थंति ।।३।।
भोगोवभोगहेउं साहूवि विरूवमत्थमायरइ ।
जो वत्थंपि न वंछइ स चारियत्तं कहं काही? ||४|| इय लोयपवायं निसुणिऊण विजया तहा पगब्भा य । पासजिणसिस्सिणीओ तक्कालविमुक्कदिक्खाओ ।।५।।
निव्वाहत्थं परिवाइयाए वेसं समुव्वहंतीओ।
मा वीरजिणो होहित्ति संसएणाउलमणाउ ।।६।। गच्छंति तहिं दह्रण जिणवरं आयरेण वंदति । पच्छाऽऽरक्खिगपुरिसे तज्जति सुनिट्ठरगिराए ।।७।। तथापि खलु श्रूयते यत्र आकृतिः तत्र निवसति गुणौघः। तस्माद् नूनं मूढतया एते एनम् कदर्थयन्ति ।।३।।
भोगोपभोगहेतुना साधुरपि विरूपमर्थमाचरति।
यः वस्त्रमपि न वाञ्छति सः चारिकत्वं कथं करिष्यते? ।।४।। इति लोकप्रवादं निश्रुत्य विजया तथा प्रगल्भा च । पार्श्वजिनशिष्ये तत्कालविमुक्तदीक्षे ।।५।।
निर्वाहार्थं परिव्राजिकायाः वेशं समुद्वहन्त्यौ ।
मा वीरजिनः भविष्यति इति संशयेनाऽऽकुलमने ||६|| गच्छतः तत्र दृष्ट्वा जिनवरं आदरेण वन्देते।
पश्चाद् आरक्षकपुरुषान् तर्जयतः सुनिष्ठुरगिरा ।७।। संभवतुं नथा? (२)
तथापि म संमाय छ यो आइति त्यो ए २४ छ, तो ५२५२ में दो भूढताथी ४ भने सतावे छ. (3)
સાધુ પણ ભોગપભોગના કારણરૂપ વિરૂપ કામ આચરે છે, છતાં જે વસ્ત્રને પણ ઇચ્છતા નથી તે ચરપણું म ७३?' (४)
એ પ્રમાણે લોકપ્રવાદ સાંભળતાં વિજયા અને પ્રગભા નામની પાર્શ્વનાથની શિષ્યાઓ કે જેમણે તરતમાં દીક્ષા મૂકેલ અને નિર્વાહ માટે પરિવ્રાજિકાનો વેશ ધારણ કર્યો હતો, તેમને સંશયથી મનમાં આકુળતા થઈ કે-એ વીરજિન તો નહિ હોય?” એમ ધારી, ત્યાં જતાં પ્રભુને જોઇ તેમણે ભાવથી વંદન કર્યું અને અતિ કઠિન વાક્યોથી टपणाने ति२२७२di sj 3-(५/७/७)