SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ७४६ श्रीमहावीरचरित्रम् अह वेरिसु दोसकरणत्तणेण कोवो समुल्लसइ तुम्ह । कोवेच्चिय किं को न कुणह दुक्खेक्कहेउंमि? ।।५।। न चलइ गरुयाण मणो अवराहपए अईव गरुएवि । जह जलहरेण खुब्भुइ गिरिसरिया तह न नइनाहो ||६|| तथा-अवयारे अवयारो जं कीरइ एस नीयववहारो। उवयारकारगच्चिय गरुया अवयारिणि जणेऽवि ।।७।। इहरा विसेसलंभो उत्तमनीयाण कह णु जाएज्जा!। न हि एगरूववत्थुमि होइ विविहाभिहाणाई ।।८।। अथ वैरिषु दोषकरणत्वेन कोपः समुल्लसति युवयोः। कोपे एव किं कोपं न कुरुथः दुःखैकहेतौ ।।५।। न चलति गुरुकानां मनः अपराधपदे अतीवगुरुकेऽपि । यथा जलधरेण क्षुभ्यति गिरिसरित् तथा न नरनाथः ।।६।। तथा-अपकारे अपकारः यत् क्रियते एषः नीचव्यवहारः । उपकारकारका एव गुरुकाः अपकारिणि जनेऽपि ।।७।। इतरथा विशेषलाभः उत्तम-नीचयोः कथं ननु ज्ञायेत। न हि एकरूपवस्तुनि भवति विविधाऽभिधानानि ।।८।। વળી વૈરીઓમાં દોષ પ્રગટ કરનાર હોવાથી કોપ પણ તમારામાં ઉછળી રહ્યો છે. અરે! દુઃખના એક ॥२९॥३५ (३री) मे ५ 3५२ ४ तमे भी दावत नथी? (५) બહુ ભારે અપરાધના સ્થાને પણ મોટા જનોનું મન વિકૃત-ચલાયમાન થતું નથી. જલધરથી જેમ ગિરિસરિતા क्षाम. पा. तेम महासागर न जमणे. (७) અપકાર પ્રત્યે જે અપકાર કરવો, એ તો નીચ વ્યવહાર છે. મહાપુરુષો તો અપકારી જનપર પણ ઉપકારજ ३२ छ. (७) જો એમ ન હોય તો ઉત્તમ અને નીચ જનોનો ભેદ કેમ જાણવામાં આવે? કારણ કે એકરૂપ વસ્તુમાં વિવિધ (=विरोधी) शय्यार थता नथी. (८)
SR No.022721
Book TitleMahavir Chariyam Part 03
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy